SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति: [१७९-१८०], मूलं [६४-६८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: अप्रत्याख्यानपा ताङ्गणि प्रत सूत्रांक [६४-६८] दीप अनुक्रम श्रीसत्रक-1/यिकः कश्रियो भवति, प्रत्याख्यातेभ्यो न भवति, को पुण सो अपञ्चकखाणी ?, जो किरिया अकुशलो, धर्मार्थकामार्थमोक्षार्थ | वा क्रियमाणं कर्म क्रिया भवति, तद्विपरीता तु अशोभना क्रिया अक्रिया भवति, अक्रियासु कुशला अक्रियाकुशलाः, आह हि।।३९१।। 'अनर्थप च कौशल्य' अथवा न क्रियाकृशलः अक्रियाकुशलः, अजानक इत्यर्थः, घटात्मवाना, अकुशलशन्दस्य नान्यप्रति पेधः, आता मिन्छासंठिने यावि भवति मिथ्याप्रतिपत्ति:-मिथ्याध्यवसायः मिच्छासंस्थितिरित्यर्थः, तचो अतत्ताभिनिA वेशः, सो मिच्छासंद्विती एवं धर्मसाधुमत्यपानादिष्यपि योज्या, एवं तावदर्शनं प्रति मिथ्यासंस्थितिरुक्ता, आचार प्रति अनाचारो AD आचारत्ता भावेति, मायी उज्जुसणं भावेति, जहा उदायिमारओ, असिचमुढयो वा, एगंतदंडेत्ति न कस्यचिदपि दण्डं न FFAI पातयति, पितुरपि, कतो तस्य मरिसेति, पगंलबालोति णिश्चमेव इवेसु विसएसु अणिढेसु संपत्तेसु असंपकेसु दोहि चि आगलिञ्जड़ वालः, कार्याकार्यानभिज्ञात्वाहा मूढो बालः इत्यनान्तर, पगंतसुत्तेति यथाऽऽद्यखापसुप्तः शब्दादीनां विषयाणां सन्नि प्टानां मत्युपादो न भवति एवं सहिताहितकार्यानभिज्ञत्वात् हिंसादिसु कर्मसु प्रवर्तते, एकान्तग्रहणं न पण्डितबालपण्डितमित्यर्थः, आता सविचार: विचरति यस्य कायवाङ्मनांसि स भवति सविचारः, मणवयणाययफे, तत्र मनोविचारः इदं चित्यं इदं मनसा प्रकृत्य, वाविचारस्तु इदं वाच्यमिदं न वाच्यं, कायविचारोऽपि इत्यं मया न कर्त्तव्यं इत्थं च कर्त्तव्यमिति, विचारमणवयणकायवकोसि तुमं, न किंचि कुशलमकुशलं या मनसा चिन्तयति, वाचा न ब्रुवते, कायेन स्थाणुरिव न चेष्टस्तिष्ठति, तस्यापि तावत्कर्म बध्यते, किमंग पुण सविचारमणवयणकायवकस्स', आह-पुनक्यिग्रहणं पुनरुक्तं, उच्यते, एककालं कदा। चिढा युगपत् योगित्वात् एवं सूक्तं भवति, उक्तं च-'काए बहुअज्झप्पं सरीखाया', आता अपडिहतपञ्चक्खातपावकम्मे यावि [७०० ७०४] ॥३९ ॥ [395]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy