SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-1, नियुक्ति: [१६९-१७८], मूलं [४४-६३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: ANI. . प्रत सूत्रांक [४४-६३] दीप अनुक्रम [६७५ श्रीसूत्रक वगा । अथावराणं णाणाविधा, तसथावराणं वाउजोगीणं, णाणाविधाणं तसथावराणं, ण विणा बाउकारण वाउ(अगणि)आए संमुच्छ- IDीमाय: ताङ्गचूर्णिः | तिचि काऊण जत्थ चेव सचिचे वा अगणिकाओ संमुच्छति, एवं चचारि भाणितव्या । इदाणि पुढवि-णाणाविधाणं तसथाव४ अप्रत्याराणं सचित्तेसु य राणं सचिनेसु य अचित्तेसु बा, सप्पाणं मत्थर मणी जायति, इत्थीणवि मुचिया, मत्थएसु सापाण य मन्छाण य उदरेसु, मणुस्सा।।३८९॥ पवि मुत्तसकराओ, अचिचाणं पुणरिणमो कलेवरे छगणमादीणि लोभत्ताए परिणमंति, थावराण सचिनेसु हंसपञ्चगेसु मोत्तियाओ जायंति, अचित्ताणवि लवणागरादिसु कटुमादि लोणचाए परिणमति, अगणी विद्वत्थानिगालादीणि लोणीहोंति, एवं चत्तारि आलावगा ।। इदाणिं सबसमासो-इहेगतिया सत्ता णाणाविधजोणिया णाणाविधा संभवा जे पुढ चिजोणिया जहा सण्हपुढवीए सकरे पत्थर। समुच्छति प्रवाल कायस्कान्तादयः, आउजोणिया सरीरमेघजोगि, पुढची पुढचीए, एवं सेमागवि, शरीराण्येवाहारयति, IA कम्मुणा गईओ गच्छंति, णिरयादी, कम्मुणा द्विती उकोममज्झिमजहणिया, कम्मुणाऽऽरियादिविपञ्जासो, जहा मणुस्सो मेरईओ होति, मणुस्सखेता पोरइयखेतं गच्छंति, काले-णेरइयकालं गच्छंति, मणुस्सगतिभावा देवगतिभावं गच्छति, आयाणह अगुत्तस्माहारे नरकादिः विपर्यासो, तस्मात् गुप्तः गवेसणा गहणे० घासेसणासमिते जाणादि ३, मदा नित्यकालं यावदायुः, शेष निर्वाणं वा गच्छति, गतो अणुगमो, इदाणि णया-जाणणा'णायमि गिण्हितब्वे 'सम्वेसिपि णया' इति आहारपरिण्णा सम्मत्ता ।। एवमाहारगुप्तस्य सतः पापं कर्म न बध्यते, नाप्रत्याख्यानस्य इत्यर्थः, तेनाध्ययनं अपञ्चक्खाणकिरिया गाम, अनुयोगO द्वारप्रक्रमः, णामणिप्फण्णे अपञ्चक्खाणकिरियापदट्ठाणं-णामं ठवणा गाथा॥१०९॥ दयपचक्खाणंति दम्वेणवि पचक्खाणं Oदनभूतो वा पञ्चक्खनि, तत्र द्रव्यस्स द्रव्ययोः द्रच्याणां वा पचक्खाणं जो जं सचित्तं अचित्तं वा दवं पञ्चक्खति तं दध्वं, तं ६९९] अथ द्वितिय-श्रुतस्कन्धस्य चतुर्थ अध्ययनं आरभ्यते [393]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy