SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत असाधुगृहिपक्ष: सूत्रांक जिचूर्णिः [१७-४३] दीप अनुक्रम श्रीसत्रक- तीति, आह च-'सो होति सातिजोगो दव्यं जं उयहितऽण्णदब्वेसु । दोसगुणा बयणेसु य अत्थविसंवादणं कृणइ ॥१॥ एते पुण उत्कं- चणादयः सच्चे मायायाः पर्यायशब्दा यथेन्द्रशब्दस्य, शक्रपुरन्दरबत् एते शब्दाः, यद्यपि क्रियानिमित्तोऽभिधानभेदः उत्कंचना३६३॥ दीनां तथापि न मायामतिरिच्यन्ते, एवं जीवानिसूर्यचन्द्रमसां अभिधानभेदेनार्थभेदः, दुस्सीला दुधता दुष्ट शीलं येषां ते भवंति WI दुष्टशीलाः, परिजितावि सिप्पं विसंवदन्ति, दुरणुणेया दारुणखभावा इत्यर्थः, दुधानि ब्रतानि येपा ते भवंति दुव्वा तात्मा यथा ॥ यज्ञदीक्षितानां शिरोमुण्डनं अपहाणयं दम्भमयणं च एवमादीनि व्रतानि तथापि च छगलादीनि सत्ताणि घातयन्ति, आह हि'पट् शतानि नियुज्यंते०' टुणदि समृद्धौ, तस्यानन्दो भवति कश्चिदन्येन, यस्तु प्रत्यानन्दं करोति प्रतिपूजामीत्यर्थः, स तु गर्वात | कृतमत्वाद्वा नेनं प्रत्यानन्दति दुप्पडियाणंदा भवति, आह हि-"उपकर्तुमशक्तिष्टा, नराः पूर्वोपकारिणम् । दोपमुन्पाय गच्छति, मद्गूनामिव वायसाः ॥१॥ सबाओ पाणाइवाजोति जाव रहिता बंभा य, परिसंबंधादिपाणाइपातातोवि अप्पडिविरता, एवं मुसाबाता कूडसक्खियादि, तेणमहवासतेणादीन्यासाबहारा इस्थिवालतेणादी वा, मेहुणे अगम्मगमणादि, परिग्गहे जोणिपोसगादि, सध्याओ कोहाओ जाब मिच्छादसणं, मन्याओ पहाणुम्मण. काम पुष्कभंगितो वा मदिज्जति पच्छा पहाति, तथावि सव्याओ ण्डाणुम्मदण० पणएण उम्मदिज्जति तेण, अभंगणगं गहितं, वगणओ कुंकुमादि कसाया य, विलेवर्ण चंदणादि, सद्दादी | पंच विसया, तेहिंतो अपडिविरता, मल्लगंधं वा, एम व अलंकारो, अपणोवि वत्थालंकारादि, सबाओ आरंभसमारंभाओत्ति विभासा, सब्बाओ करणकारण सयं एतेसिं चेव जहोदिहाणं पाणाइवायादीणं अयोसि च सावजाणं कारावणाणुमण्णेहिं इस्सरादीणं, पयपापायणंति मांसादी, ईसरा अण्णेहि पायेति, सबाओ कोहणं कोई धरणं अहिमरणं वा घेत्तु पलं २ कोहेति पिटेति य, [६४८६७४] ॥३६३॥ [367]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy