SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक [१७-४३] दीप अनुक्रम [६४८ Oणचेव लभति, परलोगेण तिरिक्खजोणिएसु अप्पणोगासा पचायति, जइ कोइ उस्सण्णदोपत्वात् अस्सि चेव लोगे पचायाति, देव- तापसादिश्रीसूत्रक क्रिया ताङ्गचूर्णिः IN लोगपि गो लब्भति, कुतो मोक्खो ?, अणालोइए अपडिकंतो वा सम्मदिट्ठी जावणो सिज्झति, परलोए पचायाति, देवलोक इत्यर्थः, ॥३४॥ किं पुण ?, स एवं मायी, निंदागरहानिंदनादयो मिथ्या, उक्तं हि-'अमायमेव सेवेत' मायी च निन्द्यते लोकेन इत्यर्थः, आत्मानं प्रसंसतीति, सेविता च मए असुद्धं बंचेति अप्पणो तुस्सति, आह हि-"येनापत्रपते साधुरसाधुस्तेन तुभ्यते" णिगरति यदा मायिना | परो वंचितो भवति तदा लब्धपसरो अधियं चरतीति णियरतीति, णो णियट्टति-न निवर्तते तस्मात् प्रसङ्गाद, उक्तं हि-'करो त्यादौ०" णिसिरियदंडो णाम हरणे माहणाणं वा तं काउं छादेति, ण करेमित्ति, अण्णस्स चा उवरिंछुभति, माई असमाहडलेस्सेHal| हेविल्लाओ तिष्णि असमाहडलेस्साओ, सम्यग्भिः त्रियोगैरात्मनाऽऽहत्य असमाहडाओ, उपरिल्लाओ तिष्णि समाहटाओ, ते एवं खलु से मायिस्स जसमाहडलेसस्स सापत्ति आहिते, एकारसमं किरियाहाणं ११॥ (सूत्रं २८) अहावरे दुवालसमे | (सूत्रं २९), एताणि प्रायेण गृहस्थानां गतानि एकारस किरियाट्ठागाणि, इमं पुण पासंडत्थाणं बारसमं किरिया० तेनोच्यते-- जे इमे भवंति आरणिया अरण्णेसु वसंतीत्यारणिया तावसा, ते पुण केइ रुक्खमूलेसु य बसंति, केइ उदएसु, आवसहेसु S वसंतीत्यावसस्थिगा, गामे अंतिका ग्रामाभ्यासे ग्रामस्स ग्रामयोर्वा ग्रामाणि वा अंतिए वसंतीति ग्रामणियंतिया, ग्राममुपजीवन्ती-1 2. त्यर्थः, कण्हुईरहस्सिया, रह त्यागे, किंचिद्रहसं एषां भवति यथा होम मंत्राश्च आरण्यगं वा इत्यादि, सर्वे वेदा एपां रहसं येनात्रामणाय न दीयन्ते, णो बहुसंजता णो संजता णो बहुएसु जीवेसु संजता, पंचिंदिए जीवे ण मारेति, एगिदियमूलक-II न्दादि उदयं अगणिकायं च वधेति, संयमो नाम यत्नः, विरती वेरमणं जहा मए असुओ ण इंतव्योति, पच्छा तेसिं चेव जेसु ॥३४९|| ६७४] [353]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy