SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति : [१-३५], मूलं [गाथा १-२७] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चर्णि: बोधपरि प्रत सूत्राक ||१-२७|| दीप अनुक्रम [१-२७] यारो प्रस्तुतः, स च त्रिविधः, तद्यथा-स्वः परः तदुभयश्च, समय स्वभावे इतिकृत्वा तेषां स्वभावं युद्ध्येत, के तु सम्यक्प्रतिपन्नाः ? के मिथ्याप्रतिपन्ना इत्येवं सर्वाध्ययनाधिकारं बुध्येत, अथवा बंधं वन्धहेतुं वा बुध्येत, अत्राह-अविशिष्टमेवापदिष्टं बुध्येत इति, नेत्यपदिष्टं इति एवं नाम बुध्येत बंधं बंधहेतु वा?, उच्यते, नवपदिष्टमत्रैव द्वितीयपादेन 'बंधणं परिजाणिया' इति, तेनानुक्तमपि ज्ञायते यथा बंधं बंधहेतूंच बुध्येत, तत्र यन्धहेतुः प्रमादः संपरायिकस्य कर्मणः रागद्वेपमोहा वा पाणातिवातमाइगाणि वा मिच्छादसणसल्लपजवसाणाणि आरंभपरिग्गहा वा एवं बंधहेऊ बुझेजा, एत एव विवरीता मोक्खहेतवो भवंति, तेवि बुज्झियवा भवंति, उक्तो बन्धहेतुः, बन्धस्तु प्रकृतिस्थित्यनुभावप्रदेशो वक्तव्यः, तिउट्टिजत्ति नोडेज, सा दुविधा-दबत्रोडणा य भावतोडणा य, दब्वे देशे सन्चे य, देसे एगतंतुणा एगगुणेण वा छिण्णेण दोरो त्रुटो बुज्झति सवेणवि त्रुटो चेव भण्णति, भावतोहणा भावेणैव भावे त्रोटेयबो, णाणदसणचरित्ताणि अत्रोटयित्ता तेहिं चैव करणभूतेहिं अण्णाणअविरतीमिच्छादरिसणाणि बोटितवाणि, जधुदिढे वा पमातादिवंधहेतू त्रोडेजा, बंधं च अट्टकम्मणियलाणि बोडेज, उच्यते-वैधणं परिजाणिया, बंधस्तद्धेतवश्वोक्ताः, ताणि जाणणपरिणाए णाऊण पञ्चक्खाणपरिणाए तिउहिज,एतबंधानुलोम्यात् सूत्रं गतं, इयरहा हि युज्झेजति वा परिजााणेजेति वा एकट्टमितिकातुं तेन सुद्धः सन् बंधनं परिज्ञाय त्रोडेज, अथवा बुज्झेजति जाणणापरिणा गहिता, बंधणं परिजाणेजति पञ्चक्खाणपरिणा, किमाहुबंधणं धीरो, किमिति परिप्रश्ने, आहुरिति एकान्तपरोक्षे, भगवति सिद्धिं गते जंबूस्वामी अञ्जसुधम्म पुच्छति, किमाहु बंधणं धीरे, तत्थ बंधो अट्ठप्पगार कम्म, चउविहो बंधहेतू , अत्राह-इह सूत्रे नोक्ता बंधहेतबो न चानुक्तमुक्तं स्यात् एवमुक्तमपि अनुक्तमस्तु, उच्यते, यंधने उक्ते बंधी बंधहेतुश्च अपदिष्टो भवति, धीरो इति युयादीन् गुणान् दधाती धीरः, पुनराह-किं वा श्रुतस्कन्ध-१, अध्ययन-१, उद्देश-१ सूत्र आरभ्यते [34]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy