SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [] दीप अनुक्रम [] श्रीसूत्रकवाङ्गचूर्ण: ॥ २८ ॥ “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः + चूर्णि :) श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [१], निर्युक्ति: [१-३५], मूलं [-] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: सिद्धत्थसारथिणा चलदेवो संबोधितो, पुट्टिलाए तेयलिपुत्तो, पभावतीए उदायणो, एवमादि, कुलसमयो जो जस्स कुलस्स धम्मो, आचार इत्यर्थः, तद्यथा-शकानं आव पितृशुद्धिः खंडशुद्धिः आभीराणां अमातृमंथनी शुद्धिः, गणसमयो जो जस्स गणस्स समयो, तंजामलगणस्स जो मल्लो अणाहो मरति स सेममलैः संस्कार्यते, पतितं चैनमुद्धरति, गण्डिसमयो जहा भिक्खूणं गोसे पज्जाist म भावणगंडी अवरण्हे धम्मकथागंडी सज्झाए समितिगंडी, भावसमयो इमं चैव अज्झयणं खयोवसमिए भावे, एतेण चैव एत्थ अहिगारो, सेसाणि मतिविकोणत्थं परूविताणि । णामणिष्कण्णो निक्खेवो गतो । इदाणिं सुत्तालावगणिफण्णो णिकखेवो, सो पत्तलक्षणोवि ण णिक्खिप्पति, कम्हा ?, लाघवत्थं, जम्हा अस्थि इतो ततीयं अणु योगदारं अणुगमोति, तहिं वा वित्तं इह णिखित्तं भवति, तम्हा तहिं चैव णिक्खिविस्सामीति । आह-यदि प्राप्तावसरोऽप्यसौ न संन्यस्यते किमिहोच्यत इति, उच्यते - निक्षेपमात्र सामान्यादसौ केवलमिहोपदिश्यते, न तु न्यस्यते, गुरुता मा भूदित्युक्तो निक्षेपः ॥ इदाणिं ततियमणुयोगदारं अणुगमोति, सो दुविधो-सुत्ताणुगमो निज्जुत्तिअणुगमो, गिज्जुत्तिअणुगमो तिविहो- णिकखेवणिज्जुत्तिअणुगमो उवुग्घातणिज्जुत्तिअणुगमो सुत्तफासिय णिज्जुत्तिअणुगमो, तत्थ णिक्खेवणिज्जुत्तीअणुगमो अणुगतो जं एवं हेट्ठा णिक्खेववक्खाणं भणितं, इदाणिं उपघातणिज्जुत्तिअणुगमो उवघातो णाम प्रभवः प्रसूतिः निर्गम इत्यर्थः, अग्भच्छत्रे यथा चंदो, न राजति नभस्तले । उपोद्घातं विना शास्त्रं तथा न भ्राजति विधौ ॥१॥ यथा हि दृष्टसर्वांगो, संवीतवदनो नरः । अभिव्यक्तिं न यात्येवं, शास्त्रमुद्धातवर्जितं ||२|| सोय उघातो इमेहिं छब्बीसाए दारेहिं अणुगंतवो, तंजहा उद्देसे पिसे य णिग्गमे खेत्तकाल पुरिसे य । कारणपचय लक्खण णये समोतारणाशुमतो ॥१॥ किं कतिविधं कस्स कहिं केसु कथं केचिरं हवति कालं । कति संतरमविरहियं भवाग [32] सूत्रालापा नुगमो ॥ २८ ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy