SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१५], उद्देशक [-], नियुक्ति: [१३२-१३६], मूलं [गाथा ६०७-६३०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: NILOP प्रत अध्ययन श्रीसूत्रकताचूर्णिः ||३०३॥ A सूत्रांक ||६०७ ६३१|| दीप अनुक्रम [६०७६३०] HTREATins MEAUNERARIALohatarnadainabali अनाशंसिन इत्यर्थः, परं आत्मनश्चक्षुर्भूता देशकाः, अनुत्ता ज्ञानादिना, स्यात्नैतदुक्तं ?, उच्यते-अगुत्तरे य ठाणे से ॥६२७॥ सिलोगो, ठाण-आयतनं चरित्तट्ठाणं, काश्यपगोत्रेण वर्द्धमानेन, तस किं फलं ?, उच्यते, जं किचा णिब्बुडा एगे, णिचुडा उवसंता, निष्ठानं निष्ठा तं णिहाणं, पण्डिता, पापाड्डीनः पण्डितः, अनेके एकादेशे पंडिए बीरियं लधु ॥६२८॥ सिलोगो, || पंडियं वीरियं संयमवीरियं तपोयीरियं च लब्ध्वा कर्मनिर्धातनाय प्रवर्तते, केणाय, चारित्रेण, धुणे पुब्धतं कम्म, तपसा धुनाति पूर्वकृतं कर्म, संयमेन च न नां कुरुते, संयतात्मा तु सन् न कुवति महावीरे।।६२९।। सिलोगो, णाणवीरियसंपनो, अणु-10 पुब्बकडं णाम मिच्छत्तादीहि, संमुहीभूताः उत्तीर्णा इत्यर्थः, कम्मं हेचाण जं मतं कर्म हित्वा क्षपयित्वेत्यर्थः, जं मतंति यन्मतं यदिच्छन्ति सर्वमाधुप्रार्थितं, खात् किं तत् ?, उच्यते, जं मतं सवसाधूनां ।।६३०॥ सिलोगो, यत्सर्वसाधुमतं तदिदमेव णिग्गथं पावयणं, सर्वकर्मशल्पं कृतन्ति छिनचीत्यर्थः, साधइत्ताण तं तिन्ना यदाराधित्वेत्यर्थः, णाविहाए आराहणाए तिण्णा संसारकतार, सावसेमकम्माणो वा देवा चा अभविंसु, ते तीर्णा इत्यतिक्रान्त काले निर्वृत्ता, देवाश्थ, अभविष्यनित्यतिक्रान्त एवमभविष्यन् उच्यते, अभर्विसु पुरा बीरा ॥६३१।। सिलोगो, विराजन्त इति वीराः साम्प्रतं तरति देवा वा भवन्ति, अनागते व्यपदिश्यते आगमिस्सावि सुचता तरिष्यन्ति देवा वा भविष्यन्ति, के ते?-दुनियोहस्स मग्गस्स नियतं निश्चितं दुःखं निवोध्यते दुणियोधः ज्ञानादिमार्गः अंतं पाउकरा अमनमंतः प्रादुष्कुर्वन्तीति, तरमाना ती इति ।। पनरसमं आदानीयं वा जमइयमज्झयणं समत्तं ॥ गाहाशयणस चत्तारि अणुशोगदारा, अधिकारो अह गंधेण पिंडगवयणेणं, जं पणरससुवि य अज्झयणेसु भणितं सव्य इहं ॥३० अस्य पृष्ठे षोडशमं अध्ययनं आरभ्यते [307]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy