SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: ' थीनक समीहिता प्रत । सूत्रांक र्थादि ॥२९॥ ||५८०६०६|| दीप अनुक्रम भिक्खु समीहमद (समीहियट्ट)'वृतं ॥५९६॥ निशम्येति गृहीत्वा गुणयित्वा निशभ्य वा, सम्यक् पौर्वापर्येण वा समीक्ष्य, 0 अर्थमिति श्रुतार्थ मोक्षार्थ या, तॉग्तान् प्रति अर्थान् भातीति प्रतिभा, श्रोतृणां संशयच्छेचा, विशारदः खसिद्धान्तजानका, आदा णमद्री आदीयत इत्यादान, ज्ञानादीन्यादानानि, आदानेन यस्यार्थः स आदानार्थी, बोदानं विदारणं तपः, मीन-संयमः, आदानार्थी वोदानं मौनं च, उपेत्येति प्राप्य, दुविधाए सिक्खाए गुरुकुलवासी प्रमादरहितः शुद्धेत्ति निरुपधेन सम्यग्दर्शनाधिष्ठितेन चोदनेन प्रतिपेधेन, उबेतिति, मारं मरंत्यस्मिन्निति मार:--संसाः, उक्कोसेणं वा सत्तट्ट भवग्गहगाई मरेज, एवं सो बहुस्सुओ जातो जो वुत्तो अस्सि सुविचा, यस्थ पढितं-णिसम्म से भिक्खु समीहियहूं, देशदर्शनं कुर्वन् अब्भुजयमेगतरं प्रतिपत्तकामेण , वा गुरुणा आचार्यत्वेन स्थापितः समीक्षितो वा, एके अनेकादेशात् अभिधीयते 'संवाइ धम्मं च वियागरंतिवृतं ।।५९७।। संखाएति धर्म ज्ञात्वा श्रुतं धर्म वा कथयति सिस्मपहिच्छगाणं धर्मकां च कथयति, अथवा 'संखाए'त्ति खेर कालं परिसं सामत्थं वऽप्पणो बियाणित्ता परिकथयत्ति, अथवा कि अयं पुरिसे? कं च गए?" अथना संख्यायेति एतत्मात्रस्यायं श्रुतख योग्या, अतः परं शक्ति स्ति, सत्यां वा शक्ती जचियं प्रचरन्ति तत्तियं गहिय, एवं संख्याय 'अयोच्छित्ति०' एवमादिभिः प्रकारैः संख्याय धम्म वागायंता बुद्धबोधितास्ते आचार्याः, कम्माणं अंतं करेंतीति अंतकराः, अन्याश्च कारयति, यतः पारगाः ते पारगा दोपहावि मोयणाए ते इति संख्याय धम्म व्याकरयन्तः, पारं गच्छंतीति पारगाः, आत्मनः परस्य च, दोण्हवि मोयणाए, पारं गच्छति मोचनाः, कतरे ते, जे संसोधिगा पण्हमुदाहरंति सम्यक समस्तं वा सोधिया संसोधिया, पुच्छंति समिति प्रश्नः, पूर्वापरेण समीक्षितुं आत्मपरशक्तिं च ज्ञात्वा द्रव्यादीनि च तथा केऽयं पुरिसेत्ति परिचितं च सुत्तं करण आयरिया देसाचारित्तेण [५८०६०६] ॥२९२॥ [296]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy