SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||५५७ ५७९|| दीप अनुक्रम [५५७ ५७९] श्रीसूत्रक ताङ्गचूर्णिः ॥२७७॥ “सूत्रकृत” अंगसूत्र-२ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], निर्युक्तिः [१२२-१२६], मूलं [ गाथा ५५७-५७९] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - | पुरुषजात इति से पेसलवाक्यः, अथवा विनयादिभिः शिष्यगुणैः प्रीतिमुत्पादयति, पेशल: सूक्ष्मः, स जात्याऽन्वितः से उंज्जु, उज्जुगो णाम संयमो, जं वा पुण्यस्सईति तं उज्जुगमेव करेति ण विलोमेति, सकारो दीपनार्थे द्रष्टव्यः, संपेशलः सूक्ष्मः सः अमोहः पुरुषो जातः म जान्यादिगुणान्वितः स उज्जुकारी बहुपि अनुमासिते, यद्यपि कचित्प्रमादात् स्खलितो ब्रह्मप्यनुशास्यते | तथाप्यसौ तथाऽधिरेव भवति, अचिरिति लेश्या, तथेति यथा पूर्वलेश्या तथा लेश्या एव भवंति पूर्वमसौ विशुद्धलेश्य आसीत् | अनुशास्यमानोऽपि तथैव भवत्यतो, तथा च न क्रोधाढा मानाद्वा अविशुद्धलेश्यो भवति, समो नाम तुल्यः, अमौ हि नमो भवत्यज्झेझप्राप्तेर्वीतरागो ऋजुरित्यर्थः इदाणिं माणदोसा मिस्सस्सवि आयरियस्यवि 'जे आवि अप्पं बुसिमंति णचा (मत्ता) 'वृत्तं |||५६४॥ य इत्यनिर्दिष्ट निर्देशः, बुसिमं संयतमात्मानं वमिमंति णचा, वृत्तं मत्वा, अहं सप्तदशप्रकारः संयमत्रान, मत्वा नाम ज्ञात्या, संख्या इति ज्ञानं ज्ञानयन्तमात्मानं मत्वा, चंदन वादः, किं वदति है, कोsन्यो ममाद्यकाले संयमे सदशः सामाचारीए १, अपरिक्खं गाम अपरीक्ष्य भणति, रोमपडिणिवेम अकयण्णुताए वा, अथवा माणदोपानपरीक्ष्य वदति, माणदोसा गाम जं जं मदं करेति तं तं उवहण्णति, तेणेच बाद अहितेति णचा, चलादीनां तपमां कोऽन्यो मया सदृशो भवतामोदनमुण्डानां, विम्वभूतमिति मनुष्याकृतिमान्, द्रव्यमेव च केवलं पश्यति, न तु विज्ञादि मनुष्यगुणानन्यत्र प्रतिमन्यते, अथवा चित्रमिति लिङ्गमात्रमेवान्यत्र पश्यति, न तु श्रमणगुणान् उदकचन्द्रवत् कार्षापणवचेत्यादि त एवंविधाः शिष्याः गुणहीनाः अशीले अशान्तौ च वर्त्तन्ते, सच्छीला चा प्रलीयन्ते, केण ?- एगंतकडेण उ पेमले (से पलेह) ' वृत्तं ॥ ५६५॥ संयमाओ पलेऊण पुनर्जन्म कुटिले संसारे पुनः पुनर्लीयन्ते यतयैवं तेण ण विजति मोणपर्यसि गोत्ते, पदं नाम स्थानं, मुनेः पदं मौनं, पदं संय [281] वाक्यादि ॥२७७॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy