SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [-] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीसूत्रक ॥२३॥ | पयतितई। सेसाणं पुण इमो अहियारो-धम्मो समाहिमग्गो गाथा ।। २७ । वितियावि आयाणिय संकलिया गाथा ||२८|| अर्थाधिनाङ्ग चूणि एवं वीरियपंडितअभिगमणट्ठाए धम्मो कहिजइ, पंडियचीरियट्टितो व धर्म कथेति ९, दसमस्स समाधिं च सो उवदिसति १०, काराः उप| णाणादिसंजुत्तो से मग्गो उबदिस्मइ सो वा परेसिं उबदिमति एकारसमस्स ११, चारसमस्स एवं मग्गपडिवण्णो गामायगं (मगर्य) कमाया Aवा उबस्साए या भिक्खायरियगयं वा दुञ्जमाणे वा परउत्थिगा परउत्थिगभावितावि गिद्दी विवदेज सिं पडिसेधणट्ठा समोसरण| ज्यणे तिहावि तिसवाणं पासंडियमताणं असम्भावकुदिट्ठीओ पडिसेधिजने १२ तेरसमस्स जे पडिसेपेत्ता अहवा मग्गो परि कहिअति मवेचि ते धम्म समाधिमग्गं वाण थाणंति १३, चोद्दसमस्स समाधिमग्गद्वितस्सवि सीसगुणदोसा परिकहिअंति | सीसगुणसंपणोण य गुरुकुलबासो वसितव्यो १४, पण्णरसमस्स आयाणिज्जे आत्मार्थिकेन आयतचरित्तेण भवियव्यं सुत्तन्थो य पायेण संकलियाण बद्धो १५, एतेसिं पण्णरसण्डवि अज्झयणाणं गाथाए पिंडकवयणेणं अत्थोऽभिवजति दरिसिजति विभाष्यत इत्यर्थः, गाथासोलमगाणं पिंडत्थो वणितो समासेणं। एत्तो एकेकं पुण अज्झयणं कित्तयिस्सामि ॥१॥ तत्थ पदमज्झयणं समयोत्ति, तस्स इमे अणुओगदारा भवंति, तंजहा-उवमोणिक्खेवो अणुगमो णयो, उपक्रम्यते अनेनेत्युपक्रमः, क्रम पादविक्षेपे। IN उप सामीप्ये सस्थमामीवीकरणं, मन्थस्स णासदेमाणयणमिति भणितं होति, तथा-निक्षिप्यतेऽनेनेति निक्षेपः, क्षिप प्रेरणे इति, नियतो निश्रितो क्षेपो निक्षेपो न्यामः स्थापनेतियावत , अनुगम्यतेऽनेनेत्यनुगमः, अनुगतो वा सूत्रस्य गमो अनुगमः, अनुरूपार्थ| गमनं वा अनुगमः, सूत्रानुमारणमित्यर्थः, णी व प्रापणे, तस्य नय इति भवति, मूत्रप्रापणे व्यापारोपायानयतीति नयः, नीयते वा अनेनेति नया, वस्तुनः पर्यायानां संभवतोऽभिगमनमित्यर्थः, एतेसिं च उवकमादिदाराणं एसेव कमो, यतो नाणुपक्रान्तं अम-101२३ अनुक्रम [27]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy