SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||५३५ ५५६|| दीप श्रीसनक-15 कथयंति, आश्रवलोकानुरूपमेव च लोकं विशति 'जे रक्खसा जे जमलोइया वा' वृत्तं ॥ ५४७॥ पांचित् भवनपत्यादि आजचूर्णिः देवा शाश्वताः तेण रक्खसगहणं, अथवा व्यन्तरा ग्रहीता राक्षसग्रहणात , जमलोइयग्रहणाद्वैमानिकाः सचिताः, गान्धर्वा व्यन्तराः ने मोक्षादि २६६॥ एए जेणं जमदेवकाईया तिविधा, सर्वे ते जम्मस्स महारायस्स आणाउववातवयणणिदेसे चिट्ठति, असुरग्रहणेन भवनवासिनः सचिताः, गान्धर्वा व्यन्तरा एव, ज्योतिष्का दृश्यन्त एव, सेसा आगासगामी य पुढोसिता य देवपक्खिवातादयः आगासगामी, पृथ्व्यंबुवनस्पतयः द्वित्रिचतुरिन्द्रियाश्च स्थलचरा जलचराथ, एते पुढोसिता, पुनः पुनः विपर्यासमेति विपर्यासो नाम जन्मनि मृत्युः, सर्व एव संसारे विपर्यासः, जेणं ' पुढविकायमइगओ उकोसं जीवो तु संवसे' 'जमाहु ओहं सलिलं अपारगं' वृत्तं ॥५४८॥ यत् इत्यनिर्दिष्टस्य निर्देशे आह भगवानेव, द्रव्योधः स्वयम्भुरमणः, स एवौघः सलिला, ओघसलिलेन । तुल्यं औषसलिलं तस्यापार, जलचराः स्थलचरा वा न शक्नुवन्ति गंतुं गणत्थ देण महदिएण इत्यतः अपारगः, जाणाहिणं जहा जिनैरुपदिष्टः आगमप्रामाण्यात प्रत्यक्षतश्च उपलक्ष्यते मनुष्यादिसंसारः, चतुर्विधं भवग्गहणं २, कडिल्यमित्यर्थः, चउरासिति । जोणिपमुहसयसहस्सगहणो जत्थ अणोरपारपविट्ठो सन्चद्धाएविण मुञ्चति मिच्छादिही लोको, लोकाएतसुण्णवादिगादि लौकिक इत्यादि, दुर्मोक्षेति मिच्छत्तसातगुरुत्वेन च ण तरंति अणुपालेत्तए, जेवि अस्थिवादिणो किमंग पुण नास्तिकाः,जहा ताणि चत्तारि तावससहस्साणि सातागुरुयत्तणेण छकायवधगाईजाताई, 'जंसी चिसपणा विसयंगणादी' यत्र संसारे यत्र वा साकारधर्म समाधी कुमार्गे वा असत्समवसरणेपु, पंचसु वा चिसएसु विसन्नाः, सुगरियान् स्पर्शः, तेष्यप्यंगनाः, तासु हि पंच विपया विद्यन्ते, तद्यथा-'पुप्फफलाणं च रसं' इत्यतः अंगणाग्गहणं, दुहतोवित्ति द्विविधेनापि प्रमादेन लोकं अमुं संचरंति, तंजहा- ॥२६६॥ अनुक्रम [५३५५५६] [270]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy