SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [] दीप अनुक्रम [] सूचक ङ्गचूर्णिः | २१ ॥ JESH I went “सूत्रकृत” अंगसूत्र -२ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [१], निर्युक्ति: [१-३५], मूलं [-] मुनि दीपरत्नसागरेण संकलिता... आगमसूत्र -[०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - पण्णरसिं वज्जेखा अट्टम च णवमीं च छद्धिं च । चउत्थि बारसिं च दोपि पक्खाणं ||१|| पत्थेसु वा रिक्खेनु 'मयसिरमदा पुस्सो तिष्णि य पुब्वाइ मूलमस्सेसा । इत्यो चिता य तहा दस विद्धिकराई णाणस्स || १ | जस्स वा जं अणुकूलं, अथवा 'संझागयं रविगतं विड्डेरं सम्गहं विलंबिं च । राहुहतं गमिष्णं च वज्जए सत्त णक्खते || १|| संझागतंमि कलहो होति कुमत्तं विलंविणकखत्ते । विद्धेरे परविजयो आइचगते अणिव्वाणी ||१|| जं सम्महंसि कीरड़ णक्खते तत्थ दुग्गहो होइ । राहुहर्यमि य मरणं गहभिण्णे लोहिउग्गालो ॥ २ ॥ पण्णत्ती दिट्टिवाओ य दिवड खेत्तेसु उद्दिसंति । गुणसंपया णाम पुत्रि विणेयो जह विणीतो इमे य से गुणा जड़ अस्थि तो उद्दिस्मति- पियधम्मो ददधम्मो संविग्गो वज्जभीरु असढो य । खंतो दंतो मुत्तो थिरव्वत जितिंदिओ उज्जू || १|| असतो तुलासमाणो समितो तह साधुसंगधग्यो य । गुणसंपदोववेदो जोगो सेसो अजोगो तु ॥ २॥ णेयोऽभिव्वाहारोऽभिबाहरण महमस्स साधुस्स । इदमुदिस्सामि सुत्तत्थोभयतो कालिअसुतंमि ॥ ३ ॥ दव्यगुणपज्जवेहि य भूतावायंमि गुरु समादिट्ठे । पेद्दिमिणं मे इच्छामऽणुसायणं सिस्से || ४ || माहूणो पसत्थो वा अभिवाहरति, 'करणं तव्वावारो गुरुसीसाणं चतुर्विधं तं च । उद्देसो वायणया तहा समुद्देमणमणुण्णा || १ || कत्थ लब्भतित्ति जहा णमोकारो, णाणावरणिज्जस्स दुविधाणि फड्डुगाणि सबघातीणि देसघातीणि य, तत्थ सव्वधातीहिं उघातितेहिं देसघातिहिं उदिष्णेहिं उरघातितेाहें अणुदिष्ोहिं उवसामिएहिं विज्झ विज्झमाणस्स लब्भति, कथं लभतित्ति गयं, भणितं सूतगडति णामं अंगस्स, तस्स पुण सूयकडस्स 'दो चैव सुयक्खंधा अज्झयणाई हवंति तेवीसं । तेत्तीसं उद्देसा आयारातो दुगुणमेयं ॥ | १ ||२३|| गाथा सोलसगंमी जेर्सि अज्झयणाणं ते इमे गाथासोलमगा, महन्ति अज्झयणाणि २ अहंचा मर्हति च ताणि अज्झयणाणि२, तत्थ पढमो सुतखंधो गाधासोलगा इइ नाव भूण्णं तित्तिकाऊण [25] आलोचनाद्याः ॥ २१ ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy