SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||४३७ ४७२|| दीप अनुक्रम [४३७ ४७२] श्रीसूत्रक ताङ्गचूर्णिः १० समा० ॥२२८॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ९ ], उद्देशक [ - ], निर्युक्ति: [ ९९-१०२], मूलं [गाथा ४३७-४७२] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: इत्यर्थः, किं तत् ?, यदिदं लवितं बहु, लवितं नाम कथितमित्यर्थः, किंच-उक्तावशेषमिदमपदिश्यते 'अतिमाणं च मायं च' सिंलोगो || ४७२ || अतिरतिक्रमणादिषु, अतिशयेन मानं अतिमानं एवं मायामपि चशब्दात् क्रोधलोभावपि, कोऽर्थः १, यदपि च चेत् क्रोधोदयः स्यात्तथापि तस्य निग्रहः कार्यः न तु साफल्यं, एवं शेषाणामपि अज्झवसेया, यद्यपि मानार्हेष्वाचार्यादिषु प्रशस्तो मानः क्रियते सरागत्वात् तथापि तमतीत्य योऽन्यो जात्यादिमानः तं परिण्णाय-तं दुविधाएवि परिण्णाए परिणाय परिजागञ्ज, शेपेष्वपि प्रयोजयितव्यं, गारवाणि य सङ्घाणि इडीगारवादी गि, परिज्ञायेति वर्त्तते, णिवाणं संघए मुणि निव्वाणमिति संयम एवं तं संयगं अच्छिष्णसंघणाए ताव संधेहि जावं परं संयमाणं संघितं, अथवा निर्वाणमिति मोक्षः संधित इति ॥ धर्माध्ययनं नवमं समाप्तं ॥ समाधिति अज्झयणस्स चत्तारि अणुयोगदारा, अहियारो से समाधीए, एसो य जाणितुं फासेतब्बो णामणिफण्णे, 'आदाणपदेणाधं गोण्णं णाम' गाथा (१०३) यस्मादादौ व्यपदिश्यते 'आघंति मतिमं अणुवीति धम्मं' इतरथा त्वध्ययनस्य समाधिरिति संज्ञा, तेनैवार्थाधिकारः, जहा असंख्यस्स आदाणपदेण असंखतंति णाम, तं पुण पमायापमादत्ति अज्झषणं वुचति, जेण तत्थ पमादो अप्पमादो य वणिजति, तहेब लोगसारविजयो अज्झयणं, आदाणपदेणं पुण आवंतिचि बुच्चति, एवमादीणि अज्झयणाणि आदाणपदेण बुचंति, गुणणिष्फण्णेणं पुणाई णामेण तेसिं णिक्खेवो भवति, एयस्स पुण गुणणिष्कण्णं णाम समाधिः, सा च षड्विधा भवति, 'णामं ठवणादविए' गाथा (१०४) तत्थ दव्यसमाधी णं 'पंचसुवि य विसएस' गाथा (१०५) श्रोत्रादीनां पंचानामपि इन्द्रियाणां यथास्वं शब्दादिभिर्मनोज्ञैर्विपर्या तुष्टिरुत्पद्यते सा द्रव्यसमाधिः, अथवा दवं जेवण तु दवेण अस्य पृष्ठे दशमं अध्ययनं आरभ्यते [232] 74 अतिमानवर्जनादि ॥२२८॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy