SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [७], उद्देशक [-], नियुक्ति: [८६-९०], मूलं [गाथा ३८१-४१०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: जीवभेदाः प्रत सूत्रांक ||३८१४१०|| वक- चूर्णि ११९०॥ MOHINIChinadiDHIK दीप अनुक्रम [३८१ मारादेवता' गाथा ॥९०॥ गोतमा णाम पासंडिणो मसगराजातीया, ते हि गोणं णाणाविधेहिं उवाएहिं दमिऊण गोतपोतगेण सह गिहे गिहे धणं ओहारेंता हिंडंति, गोवतिगाविधीयारप्राया एव, ते च गोणा णस्थितेल्लूगा रंभायमाणा गिहे गिहे सु(गो)घेहि गहितेहिं धणं उहारेमाणा विहरति, अवरे चंडदेवगा चरकपाया, वारिभद्रगा प्रायेण जलसकारहत्थपादपक्खालरता पहार्यता य आयमंता य संक्रांतिसु तिहिसु य य जलणिबुड्डा अच्छंति परिवायगादि, अण्णे अग्गिहोमवादी तावसा धीयारा, धीयारा अग्गिहोतेण सग्गं इच्छंति, जलसोय केइ इच्छंति, भागवता दगसोयरियादि तिणि तिसट्ठा पावादिगसता, जे य सलिंगपडिवण्णा कुसीला अफासुयगपडिसेवी । गतो णामणिप्फण्णो णिक्खेवो, सुत्ताणुगमे सुत्तमुच्चारेयवं जाव 'पंचहा विद्धि लक्खणं'ति, इदं सूत्रं 'पुढवी य आऊ अगणी य वाऊ तणरुक्खवीया य तसा य पाणा॥३८१शा तणरुक्खनीयत्ति वणस्सइकायमेदो गहितो, एकेको द्विविधो, अवीजा वीजाद्वा प्रसूतिः, पच्छाणुपुची वा गहिया, जहा वणस्सतिकाइयाणं भेदा तहा पुढविमादीणवि भेदो भागियव्यो, तंजहा-'पुढवी सकरा वालुगा य० एवं सेसाणवि भेदाभाणियब्वा, तसकाइयाणं तु इमो भेदो सुत्ताभिहित एव, तं०-जे अंडया जे य जरायु पाणा अंडेभ्यो जाता अण्डजा:-पक्ष्यादयः, जरायुजा णाम जरावेढिया जायते गोमहिष्याजाविकामनुष्यादयः, संखेदजाः गोकरीपादिषु कृमिमक्षिकादयो जायन्ते जलूगामंकुणलिक्खादयो य, रसजा दधिसोवीरकमजा(तक्रा)दिपु, रसजा इत्यभिधानत्वं जेसि रसजा इत्यभिधानं वा, 'एताई कायाई पवेइताई वृत्तं ॥३८२।। एतानि यान्वुद्दिष्टानि कायविधानानि, प्रवेदितानीति प्रदर्शितानि अहंप्रभृतीनां, 'एतेसु जाण' एतेत्ति ये उक्ताः, जानन्तीति जानकाः प्रत्युपेक्ष्य सातं सुखमित्यर्थः, कथं ? पडिलेहेति, जध मम न पियं दुक्खं सुहं चेहूँ एवमेपां पडिलेहित्ता दुःखमेषां न कार्य णवएण भेदेण, जे पुण एतेसु काएसु य ४१०] A RANETARI ॥१९०। [194]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy