SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [-], नियुक्ति: [८३-८५], मूलं [गाथा ३५२-३८०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: शीलनिक्षेपाः प्रत सूत्रांक ||३५२३८०|| दीप अनुक्रम [३५२३८०] श्रीसूत्रक | ज्ञेयं प्रति, प्रधानत्याच वारितवान् शिष्यान् हिंसानृतस्तेयपरिगृहेभ्य इति, मैथुनरात्रिभक्ते तु पूर्वोक्ते, सर्वसादकृत्यात् आत्मानं ताङ्गचूर्णिः | शिष्यांश्च वारितवानिति, सर्ववारी सर्ववारणशील इत्यर्थः, इदानीं सुधर्मा तीर्थकरगुणान् कथयित्वा श्रोतृनाह-सोचा धम्म ७अध्य० | अरहंतभासियं' वृत्तं ॥३८०॥ श्रुत्वेति निशम्य, इमं धममिति योऽयं कथितः अर्थतो वा भाषितः गणधराणामित्यर्थः, सम्यक ॥१८८॥ | आहित समाहितः सम्यगाख्यात इत्यर्थः, अर्थवन्ति पदानि, अथवाऽथैश्च पदैश्च उपेत्यशुद्धं, तं सद्दहंता य तमिति योऽयमुप| दिष्टः श्रुत्वा श्रद्धानपूर्वकमादाय, आदाय नाम गृहीत्वा च, जना नाम बहवो जनाः अनायुपः संवृत्ता इति वाक्यशेषः, सिज्झन्तीत्यर्थः, जे तुण सिझंति ते इंदा भवंति देवाधिपतयः, आगमिष्येनेति आगमिस्सेण भवेण सुकुलुप्पत्तीए सिज्झिस्संति ॥ महावीरस्तवाध्ययनं पष्ठं समाप्तम् ।। इदानी कुशीलपरिभासितंति जत्थ कुसीला सुसीला य परिभासिजंति, कुसीला गिहत्था अण्णउत्थिया य पासत्यादिणो य, DAI तेषां कुत्सितानि शीलानि अनुमतकारितादीणि परिभासिर्जति जहा य संसारं परिभमंति, तस्स इमानि चत्तारि अनुयोगदाराणि, पुवाणुपुवीए सत्तम, अस्थाहिगारो सीलाणं कुसीलाणं च सम्भावं जाणित्ता कुत्सिता कुत्सितसीलाई असीलाई च बजेयवाई, |जे य तेसु बदति ते व तव्या, णामणिफण्णे सीलंति एगपदं णामति, तत्थ गाथा 'शीले चउक दब्वे पाउरणाभरणभोयणादीसु भावे तु ओघसीलं अमिक्ख आसेवणा चेव ||७४|सील णामादि चउबिह, णामंठवणाओ गयाओ, दवे वतिरित्तं, दव्यसीलो यथा प्रावरणसीलो देवदत्तः, प्रलंबप्रावरणशीलो वा, तथा नित्यभूपणशीला नित्यं मण्डनशीला ते भार्या, अपिच चोद्यते' शीलवती वा, तथा नित्यभोजनसीलोऽसि तथा मृष्टभोजनशीलो न चोपार्जनशीलोसि, यो वा यस्य द्रव्यस्य ॥१८८॥ अस्य पृष्ठे सप्तमं अध्ययनं आरभ्यते [192]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy