SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [६२-८२], मूलं [गाथा ३००-३२६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक श्रीसूत्रक विभक्तिः ताङ्गचूर्णिः ॥१५४॥ ||३०० ३२६|| दीप अनुक्रम [३००३२६] जीवभावविभत्ती, अजीवाणं मुसाणं वण्णादि ४, अमुत्तार्ण गतिठितिअवगाहादि, एताए एव छविधाए विभचीए जं जत्थ जुजति तं तत्थ जोइतव्वं । केरिसं तस्थ वेदणं वेदेति ?, उच्यते 'पुढविफासं अण्णण्णकक्कसंगाथा ॥६७॥ केरिसं पुण पुढविफासं ?, से जहा णामए असि० विभासा, तीसु पुढविसु णेरइया उसिणपुढविफासं वेदेति, अण्णण्णुवकमो णाम मोग्गरमुसूढिकरकय०, अथवा लोहितकुंथुरूवाणि छट्ठीसत्तमीसु पुढवीसु विउव्वंति, णिरयपाला णाम अंबे अम्बरिसी चेव०, ते पुण जाव तच्चा पुढवी, सेसासु पुण अणुभाववेदणा चेव वेदेति, अणुभावो णाम 'इमीसे स्यणप्पभाए पुढवीए णारया केरिसयं फासं पञ्चणुब्भवमाणा विहरंति ?, से जहाणामए-असिपत्तेति वा, से जहाणामए अहिमडेति वा गोमडेइ वा, वण्णा काला कालोभासा, एवं उस्सासे, अणुभावे सव्वासु पुढवीस, णिरयबालबंधणंति वुत्तं, ते इमे पण्णरस परमाधम्मिया णिरयपाला, तं०-अंबे अंबरिसी चेव, सोमे सबलेत्ति यावरे। रुद्दोवरुद्दो काले य, महाकालेत्ति यावरे ॥६८॥ असिपत्ते धणु कुंभे, वालू वेतरणीतिया। खरस्सरे महाघोसे, एता पण्णरसाहिते ॥६९|| जो जारिसवेदणकारी सोतेण अभिधाणेण अभिधीयते,'अंबरादीणति तत्थ अंबरं-आगासं विउव्वंति, तत्थ पोरइए 'धाडेन्ति' गाथा ।। ७० ॥ विधति णस्समाणे य सरेहिं णिसुंभंतित्ति, आप दूरपतिट्ठाणे अच(न्ध)तमसे, केइ पुण साभाविगे चेव आगासे अंबरतले वा सत्तद्वतलप्पमाणमेत्ताई उग्विहिता पाडिन्ति अंबरिसाओ, हत उवहते य णिहते. गाथा ।। ७१ ।। उपेत्य हता-ताडिता, णिस्सण्णा नाम मूविशान्निःसंज्ञीभूताः, भावे णिचेयणे चेव भूमितलगते कप्पणीहिं मंसमिह कप्पेन्ति सागटिका वा रथकारा वा जहा कुहाडेहिं तच्छंति, विदलको नाम विदलं जहा फोडेंति दिग्धचउगच्छेएण कडेति । 'साडणपाडणतोडण'गाथा ॥७२।। ते अंगोवंगाई साडेन्ति, संधीओ बोडंति, तुत्तएण तुदंति, सईहि विन्झ ॥१५४॥ [158]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy