SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [9], उद्देशक [१], नियुक्ति: [६२-८२], मूलं [गाथा ३००-३२६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक नरकादिनिक्षेपाः ||३०० ३२६|| भीसूत्रक- णिरयविभत्तिए अज्झयणस्स चत्तारि अणुयोगदारा, ते परूवेऊण अज्झयणस्थाहिगारो परगावासो जाणितव्यो घोरइया य, ताचूर्णिः जो गरगाणं णिरयागमणं, स वा उद्देसत्याधिगारो दोसुवि उद्देसएसु णेरड्याणां णाणाविधाओ वेदणाओ, णामणिप्फण्णो णिक्खेवो ॥१५२॥ पारगस्स छक्को, तथा चाह-'णिरए छकं'गाथा (६२) दवणिरओ तु इहेव जो तिरियमणुएसु असुद्धठाणा चारगादिखडाकडिल्लमटंगावंसकडिल्लादीणि असुभाई ठाणाई, जाओ य णरगपडिसूचियाओ वियणाओ दीसंति, जहा कालसोअयरिओ चारगादि मरितुकामो वेदणासमण्णाओ अट्ठारसकम्मकरणाओ वा वाधिरोगपरपीलणाओ वा एवमादि, अथवा कम्मदब्धणरगोणोकम्म० वा, तत्थ कम्मदव्यणरगो णरगवेदणिजं कम्मं बद्धं ण ताच उदिज्जति तं पुण एगभविय बद्धाउओ य अभिमुहणामगोयं, णोकम्मदवणरगो य, तत्थ णोकम्म० णाम जे असुमा इहेब सदफरिसरसरूवगंधा, खेचणरगोणरगावासा चउरासीति गरयावाससतसहस्सा, कालणरगा| वा जस्स जेचिरं णरगेसु द्विती, भावणरगो जे जीवा णरगाउयं वेदति णरगपयोगं वा जं कर्म उदि, अथवा ससत्तसहस्सा कालेण, गरगा वा रूवरसगंधफासा इहेब कम्मुदयो गेरइयपायोग्गो जहा कालसोयरियस्स इह भवे चेव ताई कम्माई नेरइय भावभवितारं भावनरका, सोऊण णिस्यदुक्खं तवचरणे होइ जइयव्यं, उक्ता नरकाः। इदाणी विभत्ती, सा णामादि छविधा, तंजहाAणामविभची ठवणाविभत्ती० णामविभासा कंठ्या । ठवणविभत्तिम्मि भासावत्तव्यता, दव्वविभत्ती दुविधा-जीवविभत्ती अजीपविभत्ती य, जीवबिभत्ती दुविहा तंजहा-संसारस्थजीवविभत्ती असंसारथजीवविभत्ती य, असंसारस्थजीववि० दुविधा, दब्वे काले, दब्बतो य तिन्थसिद्धादि पंचद(म)भेदा कालओवि पढमसमयसिद्धादि,संसारत्थजीव विभत्ती तिविधा,तंजहा-इंदियविभत्ती काय०भवतो विभत्ती, सा समासतो एगिदिविभत्ती पुढविकायियादि, भवतो पोरइयभवादि । अजीवविभत्ती दुविधा-रूवयाजीवयविभत्ती अरूविया० य, | FREEMAITRINAASHTRATEGIRemi NEPATHIPAIR दीप अनुक्रम [३००३२६] |१५२॥ अस्य पृष्ठे पंचम अध्ययनं आरभ्यते [156]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy