SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति : [५६-६१], मूलं [गाथा २७८-२९९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||२७८२९९|| श्रीसूत्रकवाङ्गचूर्णिः ॥१४७|| दीप अनुक्रम [२७८२९९] | अण्णतरेण चा जोएणं तिलगो कीद, तस्थ च्छोढुं भमुगासंगतगस्स उवरिं ठविज्जति तत्थ तिलगा उडेति, अथवा रोचनया तिलक: अंजनादि | क्रियते, स एव तिलककरणी भवति, तिला वा जत्थ कीरंति-पिस्संति वा, अंजनि-अंजनमेव श्रोतांजनं जात्यञ्जनं कज्जलं वा, अंजनसलागा तु जाए अक्खि अंजिज्जंति, 'प्रिंसुरि'ति गिम्हासु मम धर्मा या वीजनार्थ विधवणं जाणाहि, विध्यतेऽसौ विध-। यते वा अनेनेति विधूवन:-तालियंटो वीयणको वा, 'संडासगं च फणिगं च सेहलिपासयं च वृत्तं ॥२८८ ॥ संडासओ | कप्परक्खओ कज्जति सोवष्णिओ जस्स वा जारिसो विभवो, अथवा संडासगो जेण णासारोमाणि उक्खणंति, फणिगाए वाला जमिज्जति उल्लिहिज्जंति जूगाओ वा उद्धरिज्जंति, सीहलिपासगो णाम कंकणं, तं पुण जहाविभवेण सोवण्णिगंपि कीरति, सिहली णाम सिहंडओ, तस्स पासगो सिहलीपासगो, आतंसगं पयच्छाहि, आयंसगं नामेके जणा पारिवेसिगघराउ वा जत्थ अप्पाणं मंडेचा | मुहं पेसामि, पेच्छंती वा सुहं मुहं मंडेहामित्ति, दंतपक्खालणं वा इहेब पवेसेहि, वरं मुहं खाइत्तुं णिगच्छंतीहिं 'पूयाफलतंबोलं |च' वृत्तं ।।२८९।। पूयाफलग्रहणात् पंचसोगन्धिकं गृह्यते, 'सूचिं जाणाहि सुत्तगं' सुत्तगंणाम सिव्वणादोरगं, अप्पणो कंचुगं साडि वा सिवामि, कदाइ सा कंचुगा सीविगा चेव होजा ते परेसि, कोसे णाम मत्तओ, मुच्यत इति मोयं-कायिकी, मिह सेचने.' | मेहं मोचं च अमोयं मोयं मोक्खंतं कासकोसं मोयमेहार्थे मोयमेह, सूप्पं णाम सूप्प, उक्खलं मुसलं च, खारं च खारगलणं |च जाणाहि, 'चंदालगं च करगं च ॥ २९० ।। चंदालको नाम तंवमओ करोडाओ येनाईदादिदेवतानां अच्चणियं करेहामि | सा मधुराए बं(च)दालउ बुच्चति, करकः करक एत्र, सो य करको मघकरको वा चकरिकरको वा, वञ्चघरं पच्छन्नं करेहि कूर्षि चऽत्थक्षणाहि, आउसोति आमन्त्रणं हे आयुष्मन् !, सरपादगं च जा ताए सरो अनेन पात्यत इति शरपातकं, धणुदुल्लक, जायत 7॥१४७॥ [151]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy