SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [३], नियुक्ति : [४५-५५], मूलं [गाथा २०४-२२४] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२] , अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||२०४२२४|| श्रीसत्रक- ताङ्गचूर्णिः ॥११४॥ अनुवशस्वादि दीप अनुक्रम २०४२२४० उट्ठवेहनि, जं च गिलाणस्स आयरियवुडमामाएसु आहारउवधिवसधिमादिएहि य उवग्गहं करेह एवं तुम्भे सरागत्था अण्णमपणमणुवसा' सिलोगो ।। २१३ ।। रागत्थिता सरागत्था सदोसमोहा, अन्योऽन्यस्य अनुगता वशं अणुव्वसा 'भट्ठसप्पधसब्भावा' शोभन: पंथा सत्पन्थाः ज्ञानादि, सतो वा भावः सद्भावः, सत्पथसब्भावो नाम यथार्थोपलभः,'संसारस्स अपारगा' पारं गच्छंतीति पारगा न पारगा अपारगाः। एवं भासमाणेसु 'अह ते पडिभासेजा' ॥२१४ ॥ अथेत्यानन्तर्ये तान् प्रतिभाषते 'भिक्खू मोक्खविसारदों' विसाग्दो नाम सिद्धान्तविनायकः, स किं पडिभासति ?, एवं तुज्झेऽवभासंता दुवक्खं चेव सेवधा, दुपक्खो णाम संपराईयं कम भण्णति गृहस्थत्वं च, किंच 'तुम्भे भुंजह वाएK'सिलोगो॥२१५।। तुब्भे जेहिं भिक्खाभायणेहिं भिक्खं गेहध तेहि आसंग करेह, आजीविका परातकेसु कंमपादेसु मुंजंति, आधारोवकरणसज्झायज्झाणेसु य ।। मुच्छं करेह, गिलाणस्स पिंडयातपडियाए गंतुमसमत्थस्स भत्तमंतेहिं कुलगेण वा अण्णतरेण वा मत्तेहिं अमिहर्ड भुंजेह, एवं तुम्भेहिं पादपरिभोगेहिं बंधोऽणुण्णाओ भवति, अन्तग य कायवधो, सो य तुब्भ णिमित्तं आणतो भत्तिमंतोऽवि कम्मबंधेण लिप्पति, पाणिपायपि ण काय जति पादे दोसो, स च किं तुब्भ देतो णडसप्पधसब्भाव उदाहु सप्पधि बद्दति ?, अविण्णाणा । | य मिगसरिसा तुम्मे जेण असंकिताई संकथ संकितट्ठाणाई ण संकथत्ति, 'तंच वीओदगंभोत्त'त्ति कन्दमूलानि ताव सर्य भुंजह, सीतोदगं पिबध, एवं पुढवितेउवाउवधे वट्टह, जं च छक्कायवधेण णिफण उद्देसियं तं भुंजह, तुम्मे चेव गिहत्थसरिसा, पावतरा वा निहत्थेहिं, येन ते गृहस्था अनभिगृहीतमिथ्यादृष्टयोऽपि भवंति, न तु भवतः, जेण अभिग्गहितमिच्छदिट्ठिणो साधुपरिवायं च " करेह, दवं सित्तं कालं सामत्थं च पुणो वियाणित्ता कीनकडच्छेजादिसुवि दोसा भाणितव्या, ते एवं असंजतेहितोऽवि पावतरा [118]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy