SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति : [४५-५५], मूलं [गाथा १८२-२०३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ॥१८२२०३|| श्रीसूत्रकताङ्गचूर्णिः ॥१०६, अनुलोमोपसगों दीप अनुक्रम [१८२२०३] एच पणवत् स्थूरमूर्तयः, उपायेन धर्माच्यावयंति, उक्तं हि-शक्यं जीवितविघ्नकरैरप्युपसर्गेरुदीर्णैः माध्यस्थ्यं भावयितुं, अणुलोमा पुण पूजासकारादयः मिक्खूणं दुरुत्तरा भवंति, वक्ष्यति हि 'पातालवदुरुत्तरा' सज्जते यत्र स सङ्गः, संगोत्ति वा विग्घोत्ति वा वक्खोडित्ति वा एगट्ठा, अल्पसचाना दुस्तरा, नतु सञ्चवतां,'जत्थ मंदा विसीदंति' मंदा उक्ता, विसेसेण सीयंति च, चएत्ता णाम असर्किता जवइत्तएत्ति वा लाढित्तएति वा एगट्ठा, 'अप्पेगे णातयो दिस्स'सिलोगो ॥१८३॥ अपिः पदार्थसंभावने, एके, न सर्वे, ज्ञातयो-मातापित्रादि पव्ययंत पुवपब्वइतं वा दट्टण रुयंति, किध?, कवणकरुणाणि, 'नाधपियकंतसामिय०' परिवारिया दव्यतो भावतो य, वयं वृद्धा कर्मासहिष्णवः तदिदानीं पोसाहिणे, आबाल्यात् पुट्ठो मदादिभिः, पिता ते थेरओतात "सिलोगो ॥१८४|| तात ! इत्यामत्रणं, उक्तं हि-"पिता ते स्थविरो तात !, वयं च गतयौवनाः । न च तत्कर्म जानामि, यानात्यपरो जनः ॥१॥" त्वां हि मुक्त्वा(गतः)अस्यां दशायां कोऽन्यः पोपयिष्यति ?, तं तु सद्भावतो ते कौतुकाद्वा, अन्येष्वपि पुत्रेषु विद्यमानेषु ब्रवीति-पोसणे तात! पुट्ठो सि, कस्स णाम तुम अम्हे अणाहाई परिचयसि, किंच-कश्चिद् जनैः सुहृद्भिवा निष्काममेवमुपदिश्यते-'पिता ते थेरतो तात!' थेरगो दंडधरितग्गहत्थो अत्यन्तदशां प्राप्तः, युक्तं त्वयि जीवमाने मल्लपिंडमडतो?, कथं च तव धर्मः स्यात् अस्मिन्विलवमाने ?, वसा नाम ते भगिनी, सा य खुडुल्लिया भद्र, वृहत्तमा कन्या वा, कोऽस्या निर्वहर्ष करिष्यति ?, एवमादीणि कार्यसहस्राणि संताणि असंताणि वा उदीरंति, भायरोत सगातात!' अवंतीति श्रवा-आणाउववायवयणणि से य चिट्ठति, समानोदराः सोदराः, सोदरग्रहणात् अन्येऽपि ताव एकपित्रादयो छडिजंति सुई, न तु सोदराः। 'मातरं पितरं' सिलोगो ॥ १८५॥ मातापितरौ हि सुश्रूपाहावेताविदानी पुष्णाहि, एवं लोको भविष्यतीत्ययं परथ, अस्मिंस्तावद्यशः कीर्तिश्व ॥१०६॥ [110]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy