SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [६], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ९६-१०४] प्रत वृत्यक [९६१०४ श्रीआचा- एतं मो आदाय किं कायव्वं ताव ? 'धुण कम्मसरी' धूण, जं भणितं परिसाडेहि, एगे अणेगादेसो, 'पंतंलूह सेवंति वीरा' कर्मधूतता रांग सूत्र- तं णाम जं समावियरसपरिहीणं जहा दोसीणं, लूह दब्बे णेहविरहितं भावे वीर्तिगाल सेवंति-भुजंति वीरा पुब्बभणिता, सम्मचं चूर्णिः | पसंति सम्मईसिणो, जत्थ सम्म तत्थ नाणंपि, कारगसम्मने चरित्तपि, तस्स सुतेणेव फलं भष्णति-'एस ओहंतरे' एसेति | २ अध्य TV जे भणिता पंतलूहसेवी, दबोचो समुदो भावोघो संसारो, स भावोघं तरति तारेति वा, अण्णे तरमाणे तिण्यो 'मुके, अहवा चारस॥९४॥ विहे कसाए खोवसमिए खविए वा तेण ताव मुको विरतेति एगट्ठा, विविहं अक्खाते वियस्खाते विवाहितेत्ति बेमि। तहेब जो तिमि जहोबहिढे मग्गे ण वद्दति सो किं वत्तम्बो', भण्णति-'दम्ववसू मुणी' चसतीति वस्ता, कत्य, संजमे नाणादितियेचा, दुढे वसु दुब्बसु, जं भणितं कुस्समणो, ण आणाकरो, दुव्वसु जो भगवतो अणाणाए बढतीति वक्सेस, एत्य किं दुकरं !, भष्णति-IN से तं संघुज्झमाणो मिच्छत्तमोहिए लोए. दुक्कर संबोधु, अपडितेण समुत्थाणेण व तेसु अप्पा थावेउं दुकरं एवं मम छेउं अरतिपरतीओ निग्गहेउं सहादिविसएम ममत्थं मावेतुं इटाणिद्वेसु पतलूहाणि फासेउं, एवं जद्दोवदिट्ठस्स आणाए दुकर वसिउं फासेउ। |संखेबदुकरं परीसहा सोढुं, तत्थ मूलहेऊ कम्मोदओ अतीतकालभावितो दुक्खभीरू अणिरोहसुहण्णिओ पच्चुप्पण्णमारिया । दुक्खं मुणिस्स आणाए वसति, सो एवं अणाणाकारी 'तुच्छए दचतुच्छो विभवहीणो तुच्छघडो वा पुलागं धष्णं वा हस्थिखVइयं वा सगलं बिल्लं इदिचयं एवमादि दब्बतुच्छगं, भावतुच्छगं भावतुच्छो नाणादितियहीणो बहुसुतो वा चरित्तहीणो, सो एवं Dचरितहीणो 'गिलायति वत्तए' पूयासकारपरियारहेउं सुद्धं मग्गं परूवे गिलाति, जति मूलगुणतुच्छो तेण मूलगुणे परूपे] ग्लायति, को दोसो सण्णिधिमादिसु !, जह आहारो धम्मसरीरधारणथं कीरति तहा सश्रीधीवित्ति, कारणे सन्निहि करेंतो केणवि0॥ ९४ ।। दीप अनुक्रम [९८ १०८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार" जिनदासगणि विहिता चूर्णि: [98]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy