SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [६२ ७१] दीप अनुक्रम [६३ ७२] श्रीआचा रांग सूत्र वृणिः २ अध्य० ॥ ५३ ॥ “ आचार” - अंगसूत्र - १ (निर्युक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], निर्युक्तिः [१७२-१८६], [वृत्ति अनुसार सूत्रांक ६२-७१] णिण्डवति, अनेसिपि णीयहगाणं साहेति, एवं ता पायं जराजिष्णं परिवदंति समता वदंति परिवदंति जत्तियं तदा चिति भासंति वा, जेबि या य परिवदंति देवतमित्र मण्णंति तेवि 'णालं ते तव लागाए वा सरणाए वा' पर्याप्तमादिषु, पजसीए | अलं वीतरागो मोक्खस्म, भ्रमणे अलंकृता कृष्णा अलंकृतं कुलं वद्धमाणेणं एवमादी, वारणे अलं भुत्तेणं गतेण वा एवमादि, | इह पजनीए, सो सिक्खंगो पुथ्वबंधुणेहेण विसीयमाणं सयमेव अप्पार्ण अणुसासति, जेसिं करण विसीतई णालं ते मम ताणाए या सरणाए वा परेण वा भणति णालं ते तब ताणाएं वा सरणाए वा, जरारोगात केहिं अभिभूतस्स ताणं जहा गदिमादिएस वृज्झमाणस्स जाणवतं, जेण आवति तरति जं अस्मिता गिब्भयं वसंति तं सरणं, तं पुण दुग्गं पुरं पव्वतो वा पुरिसे वा, तुमं| पितासिं जालं ताणाए वा सरणाए वा कोइ वृद्धादि वुडसरीरेण वा जराए अभिभूतो सो पुत्तादीणं दारिद्दति अभिभूताणं वा ताणाए बा, जो पुण जराए अभिभूयति सो ण इस्साए तेण मज्झत्थं भविदन्यं, जति हसति हस्सो भवति, किं किर एयस्स हसिते तित्थाणपलितस्स ?, असमत्यो य ण सकेति हसितुं, तेण ण हस्साए, 'ण किट्टाए'चि लंघणपहावण अरफोडणघावणातिअयोग्गो भवति, जुन्नरस वा 'ण रतीए'चि विसयरती गहिता, हसितललित उनगूहण चुंबणादीणि तेसिं अयोग्गो 'ण विभूसाए| ति जति विभूसेति आभरणादीहिं तो हसिजति, भणियं च "ण तु भूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । अथ तेषु प्रवर्त्तते जतो, ध्रुवमायाति परां प्रपञ्चनाम् || १ || अत्थो धम्मो कामो तिष्णि य एयाई तरुणजोगाई। गतजुब्बणस्स पुरिसस्स होंति कंतारभृताई || २ || गतं अप्पसत्यगुणमूलङ्काणं । इदाणिं पसत्यगुणमूलङ्काणं गाते 'इवेवं समुझिते अहो बिहाराण इति एवं इच्चवं, जाणित्ता वकसेस, किमिति ?, पत्तेयं सुभासुभा कम्मा, फलविवागं, अहवा जतो एवं ते सुहि० ण अलं जरमरण मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [57] त्राणाय भावः . ॥ ५३ ॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy