SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [२२६ गाथा १-२५] दीप अनुक्रम [२३६ २६४] श्रीआचा रांग सूत्र चूणिः ॥२९२॥ “ आचार” - अंगसूत्र - १ (निर्युक्ति: + चूर्णि :) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [८], निर्युक्तिः [ २७५...], [वृत्ति अनुसार सूत्रांक २२६ / गाथा: १-२५] मुणी पुत्रभणितो आसीत आमए वियोसज, अणाहारो, कयसजचउन्विहं वा आहारं, अणाहारो पञ्चतन्त्रऽधियास, पुट्ठोति छुदाईहिं पर सहेहिं उवसग्गेहि य अहियासए तिविहकरोणवि, सो एवं दिट्ठो संतो इंदिएहिं (३०) अंगचंगचिडो संकु डीतो वा समितं माहरे मुणी, संकुडितो परिकिलंतो वा पमञ्जिता साहरति, एवं उबवतो परियसंतो होऊण परावनति, यदुक्तं भवति - पडिलेहिता, तब से आउंडेन्तो पसारतो वा चंक्रमणियं वा करेंतो अगरहणिज्जो चैव सो भवति, अचले जे समाधिते अचलति अचलो, समाधिते अ, जति अचलो समाधितो भवति, इंगिणिमरणसमाधितो अहवा पतिष्णि, अचलो चैव अच्छइ वते. चलतोवि समाधितो अचलो गणिअति, किंच-ण केवलं उब्वसत्ति वा परियचति वा, कताई मिसण्यो सयत्थो वा अवि परिसंतो उडाय अभिकमे परिकमे (३१) पन्नवर्ग पड़च अभिमुदं कमे, अभिमुो क्रान्तभृतो, किमिति पडिक मे १, यदुक्तं भवति-तं गमयागमणं करेति हत्थं वा पायं वा परिस्तं संकोडिज्ज वा पसारेख वा सम्मं कुचणं संकुचणं यदुक्तं भवति पडिले हित्ता, प्रभूति प्रसारणं, किमत्थं वृञ्चति ? काया साधारणट्ठाए सम्मं धारणं संधारणं, जं भणितं सारक्खणं, एगपक्खेण संयमाणस्स गायाणि परिस्समंति ताणि उब्वसणपरियत्तण आकुंचणपसारणेहिं साधारेति एत्थं वावि अवेधणेति इत्थं इंगिणिमरणे वा विभासा जहा पाओगमणे कट्टमिव अचेयणा सर्वक्रियारहिते चिट्ठति एवं एत्थवि इंगिणिमरणे जति से सामत्थं अत्थि तो अयणो, अचेयगोव्य किरियारहितो चिट्ठति, अनेयणेण तुछो अवेयणवत्, जो पुण परिगिलाति कट्टमित्र चिह्नमाणो सो परकमे परिकितो (३२) परिकमतेण तेवि जदा क्लान्तो भवति तदा अहवा चिट्टे अहायतं अहायतमे भवित्ता चिट्ठति जहा परिहि यतो ठिनओवा अच्छति, जया पुण ठाणेणावि परिकिलेमति तदा छातो परिक्रमणं, वेणचि ठाणेणं परिकिलंतो निसिएज वा मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [296] अनाहारादि ॥२९२ ॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy