SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [८], नियुक्ति: [२७५...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२५] प्रत वृत्यंक [२२६गाथा श्रीआचारांग मूत्र अंतसो ठाणस्स अंते यतसो णिसणोवि जया पलियंकण वा अद्धपलियंकेण वा उक्कुटुयासणो वा परितमति णिविज्जति, उत्ता-10 गतो वा पासिल्लितो च। उहायतो वा लगंडसाथी वा जहासमाहीते सन्धथवि (३३) आसीगमाण मिसं आसीण इति, उदासीणो। चूणिः ।।२९३। मज्झस्थो रागदोसरहितो, अणेलिसो, अहवा धम्म आसीतो मरणं वा अणण्णसरिसं इंदियाई समीरते 'ई गति कंपणतो' संमं ईरते | | समीरए इटाणिद्वेगु विसएसु रागदोसअंकणं ईदियसमीरण, अहवा ठितो चेव कोलावासं समासज कोला णाम घुगा, केइ आहु-उद्देहियाओ, कोलाणं आवासो कालापासो, यदुक्तं भवति-मुक्तकहूं, णायि अदे कढे कोला संभवंति, तं च अमुन्नं अघुणितं । अणुदेहियाखइयं उविध-आमज समाज, अहवा अवयंभे पने वितहं पादुसते सतो णं तहं वितह, किंमितो सो कोला वासो?, जधा कोलेवि अवहितो भवति तदा व नस्थ सन्ना भवति, तदवि पादुअतेसए-पादु पगासणे, पगासे अबट्टितं तं चक्खुसा Dय आलोके, बद्धमूलं अझुसिरं एसति, यदुक्तं भवति-अबद्धं भवति, अवलंबति वा, जतो वजं समुप्पजे (३४) जम्हा ततो जत्थ वा कडे कुडे चा अवलंबमाणो, वजं णाम कम्भ, समत्थं उप्पञ्जइ समुप्पञ्जइ, किमिति पुण ?, वयलिअंति, उद्देहियाउ पा संच-ID | रओ वा बंधा भजंति, पढ़ति वा, ण तस्थ अवलंबते, उक्कसे अप्पाणं ततो जम्हा ईसित्ति कसिता उकसिता अप्पाणं सव्वे फासेऽधियासए, अहियामणे ठाणे वा निसियणे वा तुयट्टणे वा, जहा फासे तहा-सेसेवि विसए, भणियं इंगिणिमरणं, अयं तु | सिलीगत्थो तहवि मरणोहे समोयारेयव्यो, तंजहा कदायि पातोवगमणं पिडितयो वा करेजा, अप्रत्यंभियं वा कढ हत्थेण अबलंबिउं, सोवि जतो बज्ज समुपज्जे ण तन्थ अवलंबते, भत्तपञ्चक्खाणेवि जतो वजं समुप्पजे जतो वा णिदाणकरणादि परिपणावितोबा, वजं कम्म उप्पज्जति ण तत्थ अवलंबते- तं परिणाम पुणो अवलंबिना, ततो उकसे अग्याणं, विसुद्धपरिणाम EFSAIDEHATI १-२५] दीप अनुक्रम [२३६२६४ m. nidin मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार जिनदासगणि विहिता चूर्णि: [297]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy