SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [७], नियुक्ति: [२७५...], [वृत्ति-अनुसार सूत्रांक २२३-२२६] प्रत श्रीश्राचा रांग पत्र चूर्णिः ७ अध्य ८ उद्देशः ||२८७॥ वृत्यक [२२३२२६] णादि पचखाएजा, णिसण्णो सपणन्थो वा, आउदृणपसारणं दिविसंचारणं च सम्बं काययोगं निरंभति, वायोयोग निरंभति, अहवा काय इति सरीरं तं वोसिरति, जोगे णाम तस्सेव आउंटणपसारणादी बाइयो गहितो, माणसियपि अपसत्थं निरंमति, रीयंानुपूर्वीच च गमणादि पचक्खाएज, पाओवगमणं भणित, समे विसमे वा पादवोविवजह पाडिओ, णागझुणा-कट्ठमिव आतडे तत्थV संचतितं सजकरेत्ता उ पतिपणे छिन्नकहं कहेजा जाव इयं विमोहामतणं हितं सुहं खमं निस्सेसं अणुगामिति ।। विमोक्षाध्ययनस्य सप्तमाद्देशकः समाप्तः॥ भणियं चउत्थउद्देसए वाघातिममरणं वेहाणसगद्धपढ़े च, पंचमे भत्तपणखाणं इच्चेयं छड़े इंगिणिमरणं, सत्तमए पाओवगमणं, अट्ठमए तेसिं तिण्हपि पडिसमणेण बुचति, पुषभणि तु जंभष्णइ तत्व कारणं०, ताणि तिनि भत्तपञ्चक्वाणाईणि, बाहातिमाणि वा अणुपुच्चीए भणियाणि, इमं पुण निब्यापातिगे चेव, जतोऽभिधीयते-अणुपुवेणं विमोहाई० (१७) अणुशमो अणुपूब्धी, तंजहा-पवजा सिक्वा वय अस्थग्रहणं च पुरिसं आमञ्ज अणुपुब्बी भत्तपचक्खाणं इंगिणि पाउवगमणं, संलेहणाणुपुब्बी तंजहा-चत्तारि विचित्ताई०, विमोक्वतेति विमोहा, जं भणियं-मरणाणि जाणि बीरा समासज, वीरा भणिता, बुसिमंता मतिमंतो, संजमो उसी जत्थ अस्थि जत्थ वा विजति सो उसिम, भणियं च-"संजमे वसता तु वसुD. सी वा, येनेन्द्रियाणि तस्य चशे, वसु च धनं वानाचं, तस्यास्तित्वान्मुनिसुमां" बुसिमं च बुसिमंतो, एवं मतिमंतोवि, यदुक्तं भवति-नाणमंतो, सर्व णच्चा अणेलिसं भत्तपञ्चक्खाणाइ तिविहं मरणविहाणं जो य जय विही जंच जस्स अणुण्णातं मरणं स्वतः संघयणधितिबलाणि आसञ्ज, अलिस इति अणण्णसरिसं, अट्ठाणे अरेलिसं, बालमरणाणि वा पहुच अणेलिसं, दुविहंमि ॥२८७ दीप अनुक्रम [२३६२३९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: अष्टम-अध्ययने अष्टम-उद्देशक: 'अनशन-मरण' आरब्धः, [291]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy