SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [२०२ २०६] दीप अनुक्रम [२१५२१९] बीजाचा रांग सूत्रचूणिः अध्य० ८ उद्देशः २ ।। २६६ ।। “ आचार” - अंगसूत्र - १ (निर्युक्ति:+चूर्णि :) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [२], निर्युक्ति: [ २७५...], [वृत्ति अनुसार सूत्रांक २०२-२०६] बेमि जहा तेसिंग दिजह तहा ण घेप्पतीति तेहिंतो अहवा समणुण्णो साहू संविग्गो, असमणुण्णा असंदिग्गा, सो य समणुण्णो अणुष्णस्स असंगिस असणं वा ४ वत्थं वा पडिग्गई या कंबलं वा पायपुंछणं वा णो दिज, जहा न देति तहा ण गिण्ड वीति, अहवा इमं लोइओ असमशुण्णो, अण्णसंभोइओ असंमण्णो तस्यवि तदेव असणं वा ४ वत्थं वा गो पाएअ, गिठाणमादी मदणा, तेण तुमं मा रुमाद्दि, गवि अम्हं सब् सन्स् वा मूलाओ विप्पति वा दिजति वा, एतं केण भणितं १, गणु बुद्धेभेतं पवेइयं, ण बेस सर्छदेणं भणामो, इमं च अयं बुद्धेहिं पवेइयं निचं, अप्पते गुरुसु य बहुवयणं सव्वतित्थगरेहिं वा, साहूआदितो वावेदितं पवेदितं, धम्मो दुविहो, अहवा साभावो धम्मो, जं भणितं अस्थिति, अञ्चत्थं जाणह आयाणह दरिसितं, समपोति वा माहणेति वा एगड्डा, कतरेण माहणेण वद्धमाणसामिणा मतीमता, मन्नति जेण सा मती केवलनाणमती, मती जस्स अस्थिति मतिमता, समणुष्णो संविग्गो संभोइओ, सो य मणुण्णो समणुष्णस्स वा असणं वा ४ वत्थं वा ४ पाएज परं आढाय-नाणे, एवं कप्पाकप्पविही अक्खाओ, अममणुण्णाण तु जत्तियं लम्भति तं अगिज्झं, गिद्दत्थाओ केवलमेव अकप्पं पडिसिद्धं, असमनुष्योति स । इति मोक्षाध्ययने द्वितीयोदेशकः ।। उद्देत्याहिगारों णिज्जुतीए भणितो, ततिए इस्सर गेहादिपविडो साहू बादातासीतेण कंपिञ्ज, तं च गृही तथा संकतेकिन्तु तं इत्थीत अलंकियविभूसियाओ द मोहो वाहेति जेण वायधूता वा कंदलि कंपसि, इति आसंकिते पडिसेदो भणिति, सुचस्स सुतेण समणुष्णो अडिकितो, इहवि समणुष्णवन्यजाए अरुहो, सो कमि काले पचाविअ १-मज्झिमेणं वयसा एंगे वरतीति वयो, सो तिविदो; संजदा-पदमो मज्झिमी चरिमो, एगेण सब्बे, एगे पच्छिमे वए, एगे पढमे, मज्झिमगडणं तु प्रायसो मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि: अष्टम-अध्ययने तृतीय- उद्देशक : 'अंगचेष्टाभाषित' आरब्ध:, [270] समनोशेतरादि ॥२६६।।
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy