SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१९७ २०१] दीप अनुक्रम [२१० २१४] श्री आचा यंग सूत्र चूर्ध्निः ॥२५२॥ “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [१], निर्युक्तिः [२५३-२७५], [वृत्ति अनुसार सूत्रांक १९७-२०१] ण. अणुष्णातं, एवं पुप्फफलपचादीणिवि गिति, गोणिमादिघण्णाण य वत्थे वर्धति, बेंदियागवि अग्निहोत्तकारिते विसीयमाणे तेषं अणुष्णातं, एवं मेहुणं 'जहा गंडं खि(पि) लागं वा' विवाहदिवसते वा देति, परिग्गहं विविहं गिव्हंति गामखित्तगिहादीणि, अहवा मिच्छादिट्ठिस्स एगमवियं मंत्थि, मुसावाते उवायांओ विजुअंति वयणं वा ण केवलं हिंसंति तिविद्दकरणप्रयोगेण, वायाओवि एगे विविहं जुंजंति णाम विणासितं वृच्चति, पृथ्वुत्तरं विरुद्धं भासितातो य विणासेंति, विजुंजंति णाम विणासंति, केति भगति-अस्थि लोगो, णणु अस्थिमेव लोगो, तेण कहं विणासंति ?, भणिजड़-लोग अत्थितं एति अविरोधो, नाणाविहेहिं सच्छन्दविगप्पेहिं विणासेंति, तंजहा लोगो किर वामतो, केसिंचि णिचं भवति, आदिचे अवद्वियमेव तं आदिवमंडलं, अव| ट्ठियमेव तं आदिचमंडल दूरसाओ जे पुब्बं पासंति तेसिं आइचोदयो, मंडलहिडियाणं मज्झण्हे, जे उ दूरातिकंता ण पसंति | तेसिं अत्थमिओ, तहा य धुवे लोगो, एवमादि विष्पडिवनीओ, णत्थि लोए, णत्थि लोएति वेइतूलिया पडिवण्णा, तंजा | गंधव्वनगरतुलं माताकारगहेतुपञ्चयसामग्गिएहिं भावेहिं अभावा, एवमादिहेऊहिं णत्थि लोगो पडिवअंति इति, एवं ता वार्य विजुअंति, धुवेत्ति संख्या बुचंति, धुवो लोगे वायंति वृबति, सत्कार्यकारणत्वात्तेसिं, ण किंचि उप्पजति विणस्पति वा, 'असदकरणा | उपादानग्रहणात्सर्वसम्भवाभावात् । शक्यस्य शक्यकरणात् कारणभावाच्च सत्कायें ||१|| एगो मगति-जातिरेव भावानां विनाश| हेतुमितिकाउं कसिणं तेलोगं खणे खणे विषस्सति उप्पज्जइ य, ते पुण अधुवे लोगे तु वायं विरंजंति, अण्णे सादियं सह आदीये । | सादीयं, इस्सरेण अन्नतरेण वा सिट्टो, से इति से तु किंचिकालं भवित्ता वलयकाले पुणो ण भवति अतो सादीयो, भणति - दिव्वं वरिससहस्सं सुयति, दिव्वं वरिससहस्सं जागरति, अणादीयो तञ्चण्गिया पादं भणति, जहा अणवदग्गोऽयं मिश्रवः संसारो, यतिवि मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [256] लोक ध्रुवत्वादि ॥२५२ ॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy