SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [१], नियुक्ति: [२५३-२७५], [वृत्ति-अनुसार सूत्रांक १९७-२०१] FDI प्रत वृत्यक [१९७२०१] श्रीआचा- | इह पवयणे, एगेसिं, ण सब्वेसि सेवादीण, आयारमोयरो विसतोलि एगट्ठा, णो पडिसेहे, सु पसंसायां, पिसंतो सुतो, अहवा सुणिना समनोनादि रांग सूत्र उबलद्धो, यदुक्तं भवति-हितपट्ठवितो, णो सुणिसंतो, तहा आणावि सिद्धंतो, ण ताव च उवधारितो भवति, ते य भिक्खायरिया चूर्णिः अण्हाणगसेयानलमलपंकपरिताविता तश्चिष्णियाति घडम? विहारवासी सपंपि घट्ठा मट्ठा, ते दुई युधम्मावि ताव आहारादि-1 ॥२५॥ लोमेण तहि परिणमंति, किमंग पुण अण्णे ?, अधम्मदिट्ठीए विपण्णवेति-णियंठाणं पत्थरावि जीवा, तेण एवं मिच्छतं, ण य जीव| पहुने सकति अहिंसाणिफत्ति अ, णिरत्थो य किलेसो अणुपहिज्जति, इह तु सुहेण धम्मो पाविज्जइ णिवाणं च, एवं बुग्गा|हिता समाणातं कुदरिसणं सद्दहमाणा जाव रोएमाणा केति तमेव पडिवज्जति, जेण पडिवज्जति तेपि जिब्भा अवहिता ते एवं | आरंभट्ठी, आरंभो णाम पयणपयावणादि असंजमो तेण जेसि अट्ठी एसो आरंभट्ठी, सकादिते य आरंभेणं धम्ममिच्छति, विहा-17 | रारामासमतलागकरणउद्देसियभोयणादि, जे हि वदंति पत्थि एत्थ दोसो इति सोचि ते एवंवादी अणुबदति-को वा एत्थ दोसो। जति गिलाणादिनिमित्तं पिजाती कीरति, निरोगे तु सति बले विणयधम्भाश्रो अतीति, एवं तिण्हं तिसट्ठाणं पावादियसताणं जस्स | जं दरिसर्ण तहा अणुवति, जे अहिंसगवादिणो ते भणंति-को दोसो, तुज्झवि अहिंसा अम्हवि अहिंसा, तुज्झवि पन्चइया, अम्हेचि पन्वइया, तुज्झेवि बंभयारी, हणपाणघातमाणा सयं हणंति, एगिदियते पाणा रंधावेमाणा कडावेमाणा भणओ यावि सम-| Aणुजाणमाणा उद्दिसियं भुंजमाणा एवं ताव हिंसं अणुनदंति णवएण मेदेण, मुसाबाते बहुयं भाणियबंतिकाउं तेण सो पच्छा वुच्चि हिति, तेणं अदन बुच्चति, अहवा अदिनं वाऽऽदियंति अगविहदरिसणाओ माणं भवति, भणियं च-उजमकजुत्तीणीकेण तं तेसि । ID उदगं दिणं जंणमादिएमु सगराई अवगाहिता पहायंतिपियंति य, अह राणतेणं अणुणातं तदावि जेसि जीवाणं सरीराणि तेहिं ॥२५१॥ दीप अनुक्रम [२१०२१४१ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [255]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy