SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [१], नियुक्ति: [२५३-२७५], [वृत्ति-अनुसार सूत्रांक १९७-२०१] समनोज्ञादि प्रत वृत्यक [१९७२०१] श्रीआचा- निमित्त, जाइचा अण्णतोवि दवावेंति, गिलापमाणस्स वा सयमेव उव्वदृणादिवेयावचं करेंति, परं आढायमाणा, अहवा परमिति रांग सूत्र | परेणं पयत्तेणं आढायमाणा, पासं णिमंतेति वेयावडियं, जं भणितं-ण अणादरेणं, अहवा परं आदायमाणेसि जं वा देंति तहा तेसिं| चूर्णि हत्थाओ गिष्टंति, अतो आदिता भवंति, एवं सवपासंडिको णिमंतेति, अम्हतणएमु अहिगारो, तेणंति हे साधु ! धुवं वेयं ॥२५॥ जाणाहि, असणं वा जाच पादपुंछणं वा, धुवमिति णिणं, रज्झति सयट्ठाए, ण तबट्ठाए, जति तब उवक्खडितंग गिण्हह तदा विधुता अम्हं, सम्वता तेल्लगुलघयादिगोरसखीरादिणि वा लमिय णो लमित, जतिचि अण्णहिं लमहा ताव अम्द पीतिए इह | एजाह, तो कुसणं गोरसं पाणगं वा गेण्हिह, जति विचं पातं तोवि अम्हं चिति भविस्सति, अलद्धे तु णियमा चेव एजह, भुंजि| यत्ति भोत्तुंपि एजह पुणो भोक्सह, जति एते पढमालिता कयाओ इदं सध्वालियं करिजह, अनुना तु एबह चेव, इह वा पढ| मालिय छिच्छिह, अतो अभुजितेविअ च अचियचं, अणुपंथे सो अम्हं विहारावसहो वा, थोवं उचं कतिवि पदाणि, अहवा वचो पहो णिरावातो, ण तिणादिणा छण्णोवि भवइत्ति, अहा तुझं धम्मो, अन्नहा अम्ह, तं तुज्झे वि अप्पणिजग धर्म जोसमाणा, यदुक्तं भवति-सेवमाणा, मा तुज्झे मंसं वा कंदमूले वा गिहिजह, जहा य तुझं एसणिजं भवति तहा दाहामो आउकायादि TO असंघट्टित्ता, समेमाणेति इमं पलं विहारं चा समेमाणा पत्ता मालेमाणा गळता उपजानि चट्टति इति, एवं पादिज वा जाव कुखा वेयावडियं वा, ते पुण पुन्धसंगतिया वा अणुकंपाए या आहारादीदि वा लोमेऊणं कड़ितुकामा, एवं ते उवाएणं पादिज वा जाव कुजा विचा(वेया)वदियं आढायमाणा, तेसिं एवं भावपराणं ण गिहियष ण संवसिय ण संबवो कापन्यो, परं अणा- | |ढायमाणाणं वज्जेयन्वा, भणियं च-एसा दसणसोही, के दोसा, चुगंति इहमेगेसिं आयारगोपरेणो सुणिसंते भवति दीप अनुक्रम [२१०२१४ । मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [254]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy