SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [५], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १९४-१९६] श्रीआचा आशातना वर्जन रांग सूत्रचूर्णिः प्रत वृत्यक [१९४१९६] | किंचि जति लोइया कुप्पावणिया वा दाणधम्म कूवतलागादीणि वा पसंसति तो पाणभूतजीवसत्ता आसादिता भवंति, अह भणतिदाणे दिर्जते कूवतलाएहिं वा खणतेहिं छकाया वहिजंति तेण अप्पणिग्गहो सेयो, अतो अंतराअदोसासायणा तजीवणाइ य पाणि भूतजीवसत्ताणि आसादियाणि भवंति, भणियं च-'जे य दाणं पसंसंति, वहमिच्छंति पाणिणं' तेण जह उभयमविण विरु॥२४॥ ज्झति तहा कहियव्यं, जह पवतणबिंदुपदाण अञ्जापदाण सरियाए वा (1) अतो णो पाणभूतजीवसत्ता आसादिता भवंति, जो य एवं कहेति से अणासादिते, अणासातयसीले अणासातयगो, सता पाणादीणं णचा इति वदृति, अणासातमाणोति तहाण कहेति जहा पाणभूयजीवसत्ताणं आसायणा भवति, अप्पं वा, अहवा धम्म कहेंतोण किंचि आसादए अचं पाणं वा, जंभणित-तदवाण कहेति, IMण तहा कहेति जहा सो पाणभृयजीवसत्ताणं आसादेति, कहते तु दाणघम्मे पसंसिते पाणा भूते चा हंति, अतो तदासायणापडि सेहोत्ति, णवि तदासायणा कया भवति, सो एवं अणासादतो, अणासायमाणो य धम्म केसि कहेंति ?, वुचति-बुज्नमाणाणं या पाणाणं चहिजमाणाणं वा संसारसमुदंतेण पाणाणं सरणं गई पइट्टा भवति जहा से दीवे असंदीणे, जहा सो दव्वदीवो आसास पगासदीवो ताणं सरणं गई पइट्ठा भवति एवं सोऽवि अप्पणो परस्स तदुभयस्स आसासदीवो भवति पगासदीयो य, जहुद्दिद्वेण कहाविहाणेणं कहेंतो केति पब्बावेंति केति सावते करेति, तहेति अहाभदए करेति, आगादमिच्छादिट्ठीवि मउईभवंति, तथा मुणिति PAतित्थयरगणधरो वा अण्णतरो वा साहू कम्मबललद्विसंपन्नो एवं से उहिते एवमवधारणे से इति मोजाणओ कहं कहेति गिहा दीणि चंदना मोक्खगमणे उद्वितो नाणादिपंथपट्टितो जस्स अप्पा स भवति उट्टिते उद्वितप्पा, अणिहेतिण णिहेति नयोपिरियं | पणिहंति जंच रागदोसेहिं कम्मविधुणणस्थं नाणादिपंधए ठितो मेरूप वादेण ण कंपिञ्जति परीसहोवसग्गेहिं अतो अचले, दीप अनुक्रम [२०७२०९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [244]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy