SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१९४ १९६] दीप अनुक्रम [२०७ २०९] श्रीआचारंग सूत्रचूर्णिः ||२३८|| “ आचार” - अंगसूत्र - १ (निर्युक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [५], निर्युक्ति: [२५२...], [वृत्ति अनुसार सूत्रांक १९४-१९६] | वितं लाघवितं, लाघवाजात लाघवितं यदुक्तं भवति- अलोभो, अणतित्रातियं नाणादीणि जहा पण अतिवयति तहा कहेति, अहवा अतिपतणं अतिपातो, किं अतिवातेति १, आयु सरीरं इंदियं बलं पाणातिवातो, ण अतिवातेति अणतित्रातियं तं तु सम्देसिं पाणाणं, ण तु जहा कुलिंगीणं अम्हे न तब्बा, अत्रे तब्बा, एवं पभूताणं जीवाणं सत्ताणं अतिवातो ण भवति तहा तहा कहे, इमं च अक्षं | विचितेति, तंजहा के अयं पुरिसे ? कं वा दरिमण० अहवा 'दक्षं खित्तं काळं' गाहा, भिक्खू पुब्वभणितो, धम्मो अगारधम्मो अणगारधम्मो य अक्खाइ अति-परुविजति, सो एवं अणुवीति मिक्स्यू धम्मं कहेमाणो किं अनं कुजा १, बुधति-णो अप्पाणं आसादिना णो परं आसादिज्या अहवा एतं च अणुचितेति जेण णो अप्पाणं आसादिजा, अश्लाघया अप्पा चैत्र घेप्पति, तथ्वतिरितो परो साहू, आयं सातेतीति आसातणा, लोहगा लोउत्तरा य, एकेका दव्वे मावे य, लोइया दव्वे सचिचादिदम्बआसायणा, भावे तु जस्स जतो विआइलंभो भवति ततो विणयातिखलितस्स आसायणा भवति, लोउचरिया दब्बे शरीरोबगरणाण | अष्णपाणातिसातणा दव्वासातणा, भावे नाणदंसणचरिततवविषय० से धम्मं कहें तो तहा कहेति जहा आसायणा ण भवति दुविहावि, दब्बे ताव तहा कहेति धम्मं जेण आहासदिआयसायणा न भवति, तंजहा - भिक्खुस्स अणुवरोहेण कहेयवं, पिंडियाए वेलाए हिंडतो ण लम्भति अपजसं वा, तेण विणा जा हाणी, अदवा के पुरिसे कं वा दरिसणं० एवं भावं कयन्त्रं, इधरा हि उद्रुट्ठो समाणो अकोसे तहानुसेद्दिज या विच्छिदिज या अवहरेअ वा, तेण तस्स सरीरे दव्वामायणा भवति, उद्रुट्टो वा भिक्ख पडिसेधेजा, आहारामायणाओ जा परिहाणी भावासायणा, वहा धम्मो को जहा से परिहाणी भवति, जहा य सुत्तस्थ तदुभयं आपपरतदुभयस्स सीवंति, सारण वारण चोषणा पडिचोषणा ते यत्थे, भणितं च-जोगे जोगा जिणसास मि०, मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [242] आशातनावर्जनं ४२३८॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy