SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [३], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८५-१८७] प्रत वृत्यंक [१८५१८७] श्रीआचा- भणित-ण अवमन्नंति, भणियं वा 'जोवि दुवत्थ तिवस्थो गाथा | जिनकप्पिओ पुण जति एकेणं संघरति एक चेव धारेंति, परेण वा तिण्डं गच्छवासी, गच्छणिग्गया पुण तिणि वा दुण्णिा वा एकं वा धारेंति अचेलभावा, सव्वेऽवि ते भगवतो आणाए। चूर्णिः उबट्ठिता-आणाए आराधगा भवंति, एवं सेसाणं वत्थाणं वा, तहा सचेलाणं अचेलाणं च आराहणं प्रति सम्मत्तं समभिजाणमाणे - ॥२२०॥ PM आराधओ भवतीति वक्सेसं, एवं तेसिं महावीराणं एवं एतेणं पगारेणं, ण अण्णहा, तेसिमिति वपूर्ण अणुवरण य, सोभणि | वीराणं, विदारयति यत्कर्म० अरहताणं, महावीरस्स अवच्चाणि महावीरा, जं भणितं-तस्सिस्सपसिस्सा, चिरं बहुयं, चिरा राईओ | जेसिं पुय्वाणं बरिसाणं च ताणि चिररायाणि पुढवाई वासाई पुब्बाई पुब्बाउएहि, मणुस्सेसु आसि पुल्याउया मणुस्सा, जाव "सीतलो ताव आसी, भणियं च-“एगं च सयसहरसं पुवाणं आसि सीयलजिणस्स" तेणारेण वाससयसहस्साउया, भणियं च| 'एगं च सयसहस्सं संतिस्सवि आउयं जिणवरस्सा तेणारेण सहस्साउगा जाब अरिडवरनेमी, दोमु जिणेसु वाससयाउया, एवं चिरपक्खाति चिरमासाई, चिरमासाई चिरउद्रेणी चिरया यतणाई, अहवा चिरराई, जं भणितं जावजीवाए, रीयमाणा-विहरमागाणं, दवरिया कुंभारचकुरीयति, 'आइट्ठ भमर गाहा, तेसि भगवंताणं महावीराणं अप्पसत्थेसु दव्वादिसु भमंतकुलालचकं वाण भावो चिट्ठति, कालेण कहंचिवि पडिबुज्झति, कहं णाम रत्ती भवे दिवसो वा तहा सुभिक्खे खेमादि, एरिसो वा कह Aण होजा?, भावतो सद्दादिसु ण रागं दोसं वा करेति, एवं दयादिसु अपसत्थ रीयमाणाणं जं भणित--ण तेसु अवस्थाणं करेति, पसत्थेमु उत्तरोत्तरं पगरिसेणं रीयमाणदथ्वभूयाणं पास अहियासिय जहा दिग्धकालं पुत्राणि वासाणि तेण फासादिदुक्खं अहि| यासियं फासिय पालियं तीरियं किट्टियं आणाए अशुपालियं तं एवं प्रकार तेसि अहियासिय पासह बमुत्तेण अणुवसुतेण वा, सद्दहाहि | H॥२२०॥ दीप अनुक्रम [१९८ २०० मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [224]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy