SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [३], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८५-१८७] प्रत वृत्यक [१८५१८७] श्रीआचा आसेवमाणे, तं अप्पाणं परिसयमाणे, भदंतणागज्जुणा तु 'एवं खलु से उवधारणलाघवियं तवं कम्मस्वयकरणं गंग पत्र-I|करेति', उबगरणलाघवाओ भावलापत्र, भावलाघवाओ य उवगरणलाघवं, अतो अण्णोणं, अविक्खिता अचिरोहो, एवं भाव चूर्णिः लापवाओ कम्मलापन कम्मलाघवाओ पसत्थं भावलाघवं अतो अविरोहो, ततो सिट्ठ लापवितं आगम जो तवे सो, अतोताहे १२१९॥ से अभिसमण्णागते भवति, ताहेत्ति, तप्पति वा जेण सो तवो, अभिमुहं सं अणु आगते अमिसमण्णागते, जं भणितं-सम्म उवलद्धे, दग्नोमोदरिया तवे से अमिसमण्णागते भवति, कई अभिसमण्णागते भवति १, से जहेयं भगवया पवेदितं से इति |णिद्देसे उच्चारणस्थं वा, जहेति जेण पगारेण, जंच भणितं-पंचहि ठाणेहिं अवेलगे पसत्थे भगवया तिस्थगरेणं साहु आदितो वा वेइयं पवेदियं सिस्साणं, किमिति:-अचेलतं पिहुणणं, तमेव अभिसमिया तमिति जहा वृतं उपगरणलाघवं आहारेऽवितं एतं | जहा जस्थ य पडिवजातं अमिमदं पुण्य अभिसमेजा, ते आयरए य, कत्थ अभिसमेति ? कया कहं वा इति ?-भण्णति-सबओ | सव्वत्ताए सबओ इति सम्बं उपदेशं सबहिं खिने सबहिं काले सब्वे भावे इति, णागज्जुपिणया उ'सव्वं चेव सब्यकालंपि सब्वेहि एवं विसेसेति, दवे सम्बं उबगरणं आहारं वा, सम्वत्थ गामे अगामे वा, सब्बता दिता राई वा, तहा सुमिक्खे दुम्भिक्के वा, सम्वभावेण सचभावेणं, णवि कइयवेणं परपरचगा वा भयाओ मायाए वा, इह तु सम्बो सिर्त गहितं, सब| त्ताए सच्चअनुयायी भावो महितो, जं भणित--ण कल्लेण, वजाइयाणं एगग्गहणा दबकाला महिता, सम्मतमेव सममिजाणित्ता | | पसत्थो-सोभणो एगो संगतो वा भावो संमत्तं, प्रशस्तः शोभनश्चैव, एक: संगत एव वा । इत्येतैरुपसृष्टस्तु, भावः सम्यक्त्वमुच्यते ॥१॥ सम्म अभिजाणित्ता समभिजाणिचा, अहबा समभावो सम्म तमिति, जेवि एने अचेलगत्तं प भावेंति तेवि अचेलगनं फासंति, HONE दीप अनुक्रम [१९८२००] ॥२१९॥ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [223]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy