SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [३], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८५-१८७] संधानादि श्रीआचारांग सूत्र चूर्णिः ॥२१८॥ प्रत वृत्यक [१८५१८७] | स्सामि ततो संघिस्सामि, संधणा दोण्हालीणं, अहवा छिण्णस्स वा फालियरस वा, उकसणं णाम होणपमाणं गाउं पासेहिं दिग्धत्तेण वा वति, तस्सेवनकरिसणं वा, मसिणं णियसणं णियसिस्सामि, उरि पाउरण, पडिग्गहधारिस्सवि अचेलस्स जो पादणिजोगो | सोतं अहागडं घेव मग्गति, तस्स जइ जुण्णेहि जुष्णेहि अइमरगतो, तहावि से अपरिकमोवहिताण एवं भवति-मुत्तं जाइस्सामि, जोवि अचेलो तस्सवि एवं ष भवती-परिजुण्णे मे वत्थे, किं कारणं ?, सो याणि हेमंते समतिकते परिवविउकामो चेव उवगरणं, पडिग्गहधारिस्स पादणिजोगो सो तं अहागडं चेव मग्गति, तस्स बइ जुण्णेहि मग्मति तहवि तस्स अपरिकम्मोवधिविहारित्ता एवंण भवति-मुचं जाइस्सामि सति जाइस्सामि संघिस्सामि उकसिमसामि चोक सिस्सामि, पाउरणसहियस्सवि अन्नत्थ अपाउरणो भवति, हेमंते सिया पाउरणे, अहवा तत्थ परकमंत-अस्थितिमामादिसु परकर्मतं अचेलना अणच्छुरणसेआसाइणं तणफासा फुसंति, दम्भ- | कुसादि तणादि विधति वा फालेति या, अबाउडं च सिसिरे अवायसीतफासे फुसंति, बत्तव्ययं बहुपयणं तं जाणवेद, तिब्वमंदमझि माणि, सहा रुक्खसीयं सतुसारं चेव, तेउफासावि फुसंति, तेजो आदिचो, तेजो मंतो, तेजो तेजस्स संफासा तेउफासा, जं भणियंउन्हफासा, गिम्हे सरते य, पुणो अबाउटे डंसमसगफासा फुसंति, तआतीया य मंकृणपिसुगादि, एगतरे-अण्णतरे, अत एव जे उदिट्ठा एगतरा अविसिट्ठा परीसहा, खुहा तिसा अचेल अरतिमादि, अहवा एएसि एगवरो, एगतरो इतर एव, विरूवरूवफासे अहियासेइत्ति विविधं रू विरूवं २ रूर्व जेसि ते विरूवरुवा, फासंतीति कासा-परीसहा, गहिता कसिणा तजातीया य, उवसग्गे अहियासेमाणे-सहमाणे, अचेले-णिच्चले, कयरेण बलेण ? भाववल अहिकिच तुचति-लाघवियं आगमेमाणे-लघुत्तं लघुभावो या लाघवंति, दब्वे सरीरे उवगरणे य, भावे अलु द्वता, भावलापवियत्वं उबगरणलाघवेणं अहिगारो, तं आगमेमाणे दीप अनुक्रम [१९८ २१८॥ २००] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [222]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy