SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [३], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८५-१८७] आगत श्रीआचा रांग सूत्र चूर्णिः ॥२२॥ प्रत वृत्यक [१८५१८७] | पत्तियाहि रोएहि, आगतपण्णाणं आगतं-उवलद्धं मिसं गाणं पण्णाणं, परोयदेसाओ सुयं तेणं आगतं, आगमितं गुणिय च । | एगट्ठा, आमिणिबोहियं तग्गयमेव, पञ्चक्खाणाणि आयसमुत्थाणि पसत्थेहिं अज्झत्रसाणेहिं लेस्साहिं विसुज्झमाणाहिं उप्पअंति, प्रज्ञानादि |तं एवं तेसिं तं आगमं आगमेंताणं पुब्बगहियं वा गुणताणं णिचसज्झाओवओगाओ अत्रेण य अम्भितरेण बाहिरेण वा तवेण | | अप्पाणं भावेंताणं किसा बाहा भवति 'एगग्गहणे तज्जाइयगहण'मितिकाउं अपि सरीरं किसीभवति, अतो बुच्चति येन कतेण ते ।। मंससोणिए मिसं तणुते, येन णयंतस्स रुक्षाहारस्य अप्पाहारस्स पायसो खलतेणेव आहारो परिणमति, किंचि रसीभवति, रसाओ सोणिय, तंपि कारणअपत्ता एते तणुयमेव भवति, सोणिते पतणुए य तापुच्वग मंसंपि तणुईभवति, एवमेयं अढि मंसं सुक-11 मिति सव्वाणि एयाणि तणुईभवंति प्रायसो, दुःखं चायतं भवति, बाते य सति णसंतसतत्तायपागो व सोणियादीणं तणुतं भवति, IN घनो दिदंतो गंडओ वा, 'से णं तेणं तेणं उरालएणं विउलेणं पयत्तेणं सुक्खे णिम्मसे' एवं सरीरे विधुणणा भवति, उदयो भवति तेसिं, तणुयसीहवेलाइएणं जोवि उवगरणलाघवअत्थो भणितो सोचि जहासंभवं जोएयथ्यो, तत्थ अतिर्कतं सुतं अचेल| इए लापवियागमे, पेहा नाणादिपरिहाणी ण भवति, तहा कम्मविधुणणत्थं सरीरलाघवंपि आगमेमाणे, न केवलं उबगरणलाघवं, एवं आगमतो वा स अभिसमण्णागतो, दुविहेणवि तवेण सरीरलाधवं भवति, जहेयं भगवया पवेइयं, भगवया तित्थगराणं तित्थ| गरेहिं बा, साधु आदितो वा वेदितं सरीरधुणणं, केसिं च 'तबसमाही चउब्बिहा-णो इहलोगत्थयाए तवं अहिडिजा एवं पवेइयं, । तहेव य सद्दहति आयरति य, तमेवं अभिसमिचा, तमिति तं तित्थगरमणियं सरीरधुणणं संमं अभिसमिञ्च, जं भणितं णचा, सवओ सबत्तादिकमेणं सरीरं धुणाइ, दव्वओ किसा बाहा भवति, पतणुते मंससोणिते भवंति, ताणि दवओ आहारेइ जेहिं| A२२१॥ दीप अनुक्रम [१९८२००] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [225]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy