SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१५६ १५९] दीप अनुक्रम [१६९ १७२] श्रीआचा रांग सूत्रचूर्णिः ॥ १८१ ॥ “आचार” - अंगसूत्र-१ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५] उद्देशक [४], नियुक्ति: [ २४९...], [वृत्ति अनुसार सूत्रांक १५६-१५९] पच्चवाया- आयाए पत्रयणे चरिते य, ततिए सुनेण वसो वतेण अवतो, तस्स तिविद्या विराहणा, बालोत्तिकाउं परिभविञ्जति तेण कुलिंगादीहिं, दोहिवि वत्तस्स सेच्छा पडिमं वा पडिवजतु अन्भुञ्जततवं धारेउ वा अन्भुञ्जतं मरणं वा, सेसस्स णिकारणे ण बट्टति, | भणियं च - 'साहम्मिएहि संबुद्धतेहिं एगणियो तु जो विहरे । आर्थकपउरताए छकाय हो तु भइयन्वो ॥ १ ॥' एसो अत्थतो संबंधो, सुत्तस्स सुतेणं- 'तिष्णे मुने विवाहितो तहा गदिं वरमाणो समत्यो अपगं तारेउं अनंपि तस्यं कट्ठेण वा घेतुं तारेति, एवं तिरथगरा सयं तुरंता अनंपि तारेति, अहवा गोजूधे उत्तरमाणे वस्त अंतरंतरेसु जेविण लग्गंति तेवि मंदवेगीकतेण उत्तरंति, एवं साहु समुदायवि केयि पुरिसा सारण वीथीहिं चोतिया, सो एवं तरमामो तिष्णो मुखमाणो को सव्वगंथ विरतो इहवि अ संव| ण्णिअति, जेण वृच्चति 'गामाणुगामं दूइजमाणस्स' जतो चलति सो गामो, तेण परं जो अष्णो गामो सो अणुगामो, अहवा गच्छतो जो अणुलोमो सो अणुगामो, जं भणितं अणुपहे अनहगं वा पडुञ्च गामाणुगामि, हेमंतगिहासु दोसु रिजति जति दोहिं वा पादेहिं रिजति दृइखति दुइ, दुई जातं दुजातं सारपदणिस्सारजातातो दुजातं, जहा एगो साहू कारणिओ, पउत्थभोइयघरे अणुष्णवित्तु भोयणायोडितो, ताओ चचारि जणीओ सामत्थेतुं एकमिकं जाम उवसग्गति, सो णिच्छति, एया अण्णोष्णाए साहति, विसयवियक्खणोति व साहेति कत्तिया एवं अहिया सेस्संतित्ति, एवमादि दुआ, 'आहारे गतीथे य' आहारे एमागी वइयादिसु ताव अणिवारितेण तं जाव तस्स छड़ी वा विख्यिगा वा जाता एवमादि आहारे दुप्परकंतं, गतीयेवि अण्णेण अपडिचोइञ्जमाणो अप्पादीणि आलोएमाणो गच्छंतो आतविराहणं वा संजमविराहणं वा पाविज, आतविराहणाए अहरदत्तो साहू दितो, जा सो तए वाणमंतरीए वियरओदगं अतिदूरं उल्लंघेमाणो उरुच्छिन्नो ता एवमादि गतिदुप्परकंतं तं गंतुं 'अवियत्तस्स भिक्खुणो' मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : [185] एकचर दोषाः ४१८१॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy