SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [३], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १५१-१५५] प्रत वृत्यक [१५११५५] श्रीआचा- पमारणं, पब्वइएवि भवित्ता एरिसेहिं ग आसेविअति, किं पुण 'गारमावसंतेहि ?' अगारंति वा गिहंति वा एगट्ठा, आदिअक्ष- शिथिलादि 10 रलोवतो गारं भवति, गारमावसंतेहिं गिहत्थअबउत्थिरहि, लोगिताणं गिहस्स तुल्लो अण्णो अस्समोणथि, इधण तहा गारमावसंचूर्णिः ॥१८॥ तेहिं, कर्तुमिति वकसेस, जो पुण ण सिढिलो णो अदितो णो गुणासातो बंको अपमत्तो णामारं वसति, जं भणितं अणगारो, सो । | एवं 'मुणी मोणं समानाए' मुणातीति मुणी, मुणिभावो मोणं, सम्म सम्मन वा आदाय, जं भणित-गहिया, तप्पुब्बएण वा तवसा 'हुणे सरीरगं' कतरं १, ओरालियं कम्मर्ग, सरीरधुवणत्थं, तधुणणणिमिन वा 'पंतं लूह सेवंति' पंत दोसीणीभूत तंपिलूह, एवं उबहिपि पंतं ददुबलं उजियधम्मित सेज्जा सुण्णगारादि फलगाति संथारगा, अहवा पंतमिति सेलाउवही गहितो,। लूह दव्यभाये, दम्ये लुक्खाहार सेवति, भावलूह वीतिंगालं, विदारयति यत्कर्म, तपसा च विराजति । तपोवीर्येण युक्तव, बीरो बीरेण कीत्यते ॥ १॥ सम्मनदंसिणो, अणेगे हि एगादेसामओ भण्णति-'एस ओहंतरे मुणी तिण्णे' एस इति जो एतं जह-I7 मणितं धारयति, अहवा जो असिटिलो जाव लूह सेवति वीरो सम्मत्तदंसी, दवओषो समुदो भावे कम्मा उदइओ वा भावो, तरमाणो तित्तिकाउं, तं ओई जो तरति तरिस्सति वा सो ओहंतरो, मुत्तेति मुनो, तेण णाहिगारो, भावे तु सावसेसकम्मा मुंचमाणो मुत्त एव. विरतो संजतो. विसेसेण आहितो वियाहिनो इति-एवं बेमि सारपदं इच्छता सह आयरह इति पंचमाध्ययनस्य तृतीयोद्देशकः ॥ उसस्थाहिगारो अवत्तस्स एगचरस्म पचवाया चउत्थंमि, तत्थ सुत्तेण वयेण य वत्तावते चत्तारि भंगा, सुते ण जेण आयारो अधीतो, अहवा जेण पदिएण एगल्लविहारपडिमाजोग्गा भवति तण ताव अहिज्जति, वयेण अट्ट वरिसाणी आरम्भ जाच ॥१८॥ दीप अनुक्रम [१६४ १६८ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चर्णि: पंचम-अध्ययने चतुर्थ-उद्देशक: 'अव्यक्त' आरब्धः, [184]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy