SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [४], नियुक्ति: [२३४...], [वृत्ति-अनुसार सूत्रांक १३७-१३९] श्रीआचा गंग सूत्र- I चूर्णिः ॥१५१॥ प्रत वृत्यंक [१३७ सेण चा पहे गच्छति, भावे नाणादीणि मोक्खं गयंतीति, जेसि संजतने दब्बे ताणि ताणि छिण्णाति आसी, मणितं जिताणि, आदान त एव केपि परीसहोदया भाषणि तेहि छिण्णेहिं किन सो तेहिं मुग्छिता जाव अझोपण्णा आताणसोयगदिता' आताण LAश्रोतआदि कम्मं संसारचीयभृयं तम्स सोताणि गगातीणि तिण्णि, दोहि आगलितो बालो, 'अघोच्छिन्नबंधणों' दवबंधणं सयणधणादि, भाये 'रागातीया तिमि गाहा, अणभिकंतसंजोए' अमिमुई कतो अमिकतोण अमिकतो अणमिकतो जंजोगो दन्ये, पणधअमित्तपंधरा खितं दुपयानि कवियदुस्साति अह दब्बे संजोगो, रागदोसादीयो भावे, सो य मन्झिमे पच्छिमेवा वये अमिकमिजत्ति, णाभिकतो अणमिकतो 'अंधतमस्सऽवियाणतो' अंधस्स तमस्स, तदिति जंति वसित्ता भनेरसि आताणसोपगढिते अणमिकतसंजोए पुणरवि गिहे आवसति, एतं तस्स अवियाणणा, तत्थ अवाया भवति, पढिाइ यतसि अवियाणतो' तमंसि नमपडलमोहपलिन्छ नस्स असंजमाए अयाणगस्स, एवं तस्स उत्पथप्रतिषभस्स तित्थगरआगाए अबकमाणस्स बहुम्मुषस्सावि | संतस्स 'आणाए लंभो णस्थित्ति बेमि' आणा सुतं तस्स लंभो णिजस ततो मोक्खो, से तस्स आणालभो नस्थि, अदवा 0 'सवणे नाणे विभायो'उत्तरुत्तरलमो, सो तस्स बंभचरणे अपमिकंतसंजोगस्स पत्थि, भणिता प्रमादिनी, तब्धिवरीआ अप्रमादिनो, | तिसुवि कालेसु विसयणिगसा, जतो सुन्ने जस्स णस्थि पुरे पच्छा मझे वा' जस्स जओ जेसि वा पुरा णाम पुज्छ सुत्नेसु विमएसु | पुब्बतरपुण्यकीलिताणुस्मरणं, पच्छा णाम एस्सकाले सुए परुं परारिं वा भोक्खामि, परलोइए दिव्यमाणुस्सेहिं णिदाएं करेति, | जम्म अतिकते अणागते वा काले विमयासंमा गस्थि तस्स परमणिरुदत्ता बट्टमाणकाले मजझे कृतो सिपा, न सिया विसयासेति। बकसेसो 'से हु पगणाणमंते बुद्धे' म इति विसयनिरासो हु पादपूरणे पणा अस्स अन्थीति णिल्छयणयस लोगो पण्णाण- ॥१५॥ दीप अनुक्रम [१५० १५२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चर्णि: [155]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy