SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१३७ १३९] दीप अनुक्रम [१५० १५२] बीजाचारांग सूत्र चूर्णिः ॥ १५०॥ “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि :) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [४], निर्युक्ति: [ २३४...], [वृत्ति अनुसार सूत्रांक १३७ - १३९] स एव अत्थो अगसो अधिनमाणो पिट्टपेसणो निरत्यगो ?, मण्णति, 'दुरणुचरो मग्गो वीराणं पच्छा चरति अणुचरतीति दुक्खं अणुचरतीति दुरणुचरो, मग्गो पंथो, णिचं, अप्पणिज्जे य गुरुसु य बहुवयणं तेण वीराणं, सामिस्स मग्गो, सम्यतित्थगरागं वा, केण दुरणुचरो ?- जेण अणियट्टगामी, ते जहा रोचिते विसए छड्डित्ता पुणो न आकंसंति, वीरा तवणियमसंजमेसु न विसीतंति अणियट्टकामी, तमिस्सावि वीरा एव, जतो य एसो दुरणुचरो वीरपुरिम अतो मग्गो तेण पुणो न सिस्सोच्छाहणं कीरति'आवीलए', एवमादि, 'विगिंग मंससोणितं' विगिंच-उज्झ, किं आयुधेणं छिंदिय विगिंचियवं १, मंसं सोणितं उदाहु सिरादीणि, ण सोणितमेव केवलं, ण तु मंसं तं च ण, एवं सरीराधिडागा धम्मस्य, सुततवेण पुण्योवश्चिनं विगिंच, शिब्बलं आहारए जेण सोणित उपचयमेव न भवति, सोणिते य अवचिते तप्पुवगत्ता प्रायेण मंसं अवचितमेव भवति, तस्स अवचरण मेतो अव चिजति जाव सुकं, अंतो य आहारो भवति, जो एवं आवीलेति नागातिजुत्ताणं वीराणं मग्गं पडिवो 'एस पुरिसो दविए बीरो' एमो जो भणितो पुरि सयणा पुरिसो दत्रियो - रागदोसविमुको वीरो पुष्वभणितो, एस चेव आदाणिओ, आदेयो आदाणिओ, जं भणितं गेलो, अढ़वा जो हितो, आयहितो आताणियो, अहवा आदाणाणि नाणादीणि, आदाणप्पयोजणी आदाणडिओ बा, विविधं अक्खाओ वियाहितो, सो पुरियो सो दवितो सो बीरो सो आदाणिओ, कतरो १, 'जे धुणाति समुस्स' दव्वसस्सओ सरीरं, भावे कोहमाणमायालोभा, सध्यो वा मोहो, भणिता अप्पमत्ता, विवरीता पमत्ता, केयि आताणियावि भविता वसिता बंभचेरेणं आधार एव तत्थ केयि आचारमंतो भविता 'णेत्तेहिं पलिडिण्णेहिं' जयंतीति णेताणि चक्खूमादीणि, कई चक्खुजाणि ताणि १, णणु मदेणाविंधति गंधेण पित्रीलिया गुलमभिसंसप्पति रसो तत्थेव फरिसी अंघो रज्जु गच्छति, पातकरि मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [154] दुरदुर त्यादि ॥ १५०॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy