SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [३], नियुक्ति: [२३४], [वृत्ति-अनुसार सूत्रांक १३४-१३६] श्रीआचारांगसूत्र चूर्णिः ॥१४६॥ प्रत वृत्यक [१३४१३६] तत्फलम् । जायत्येको म्रियत्येको, एको याति भवान्तरम् ॥१।। अहबा सरीरातोऽपि अण्णो अहं, एवं पचा सरीरसंगो न कायम्बो, । | कुत्रलादि जतो भण्णाति 'धुणे सरीरं दवेणं वण्णाति, भावे कम्मावकरिसणं, सीर्यत इति शरीरं, कतरं ?, कर्म शरीरं, तणणनिमित्तमेव सरीरे उबयार काउं भण्णति 'किसेहि अप्पाण' किसं कुरु सरीरं अप्पाणं बाहिरब्भंतरेण तवसा पतलूहअमिग्गहितेण अणवण तवसा, जहा जहा सम्म उदनेण नवसा सरीरंगपि किसीभवति, तं च ण सहसादेव किसी काय जेण अकाले प्राणेहि विमुञ्चति, अतो भण्णति 'जरेहि अप्पाणं' अणुपुब्वेणं शरीरं किसीकरेंतो जरं पोहि अप्पाणं, अहवा ओरालियसरीरधुणणा कम्मशरीरे किस कुरु, जं भणितं-तणुप करेहि 'अप्पाणं' सम्बकम्मसरीरअप्पाणं जरेहि, जं भणित-खायाहि, अहवा धुणणंति का करीसणंति | वा एगट्ठा, दग्यकिसो सरीरेण वण्णेण वा, अप्पसत्यभाव किसो जस्स नाणादीणि किसाणि, पसत्यभावकिसो जस्स अण्णाणातिणि । किमाणि, भणियं च-"किसे णाम एगे किसे, किसे णाम एगे पलिए, बलिए णाम एगे किसे चउभंगो, दबकिसेणं भावकिसेण | य अहिगारो, जरहि सरीरमपाणं जरहि तवसा, निझरणा कम्मनिजरा भवति, तत्थ द्रव्यजरा जिष्ण कई जिष्णा सुरा जिण्णं | शरीरं सम्म आहारो जिष्णो अजिष्णो खुलातिरुपाकरोति-भवति, भावजरा कम्मक्खओ, ततो निवाण, कम्मअजिष्णोदया तु| | परगादिरोगो उप्पञ्जइ, एत्थ धृणणकसीकरणजरणेहिं दिईतो, 'जहा जुण्णाई कट्ठाई०' जेणप्पगारेण जहा जिण्णाणं वार्दिक्येणं, || तु तरुणमुकाणि, ताणि समारना ण लहुं डझंति, अतो जिष्णो रुक्खो जरासुको दबग्गिना शीघ्रं दाते, हन्वं बहतीति | इन्चबाहो, मिस मंथेति, एस दिद्रुती-सुत्तेणेव, एयस्स उत्रणयो एवं अत्तसमाहितो, एवं अवधारणे, एवं कम्मं दि8 अण्णाणाति| सारातो णिस्सारीभूतं तपरिगणा अमुं उमति, सो केरिसो जेण उज्झति ?-एवं अत्तसमाहिते' अपा समाहिती जस नाणा- १४६॥ दीप अनुक्रम [१४७ १४९ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार" जिनदासगणि विहिता चूर्णि: [150]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy