SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [३], नियुक्ति: [२३४], [वृत्ति-अनुसार सूत्रांक १३४-१३६] कुशलादि प्रत वृत्यक [१३४१३६] श्रीआचा-या दिसु अपए वा जस्य समाहिताणि णाणातीणि सो भवति २ सुविसुद्धासु वा लिस्मासु आता जस्स आहितो, जे भणितं आरो-। संग खत्र- वितो, एवं वा अत्तममाहितो, अणिहो पुन्बभणितो, सो एवं अत्तसमाहितो अणिहो कम्मवरणथमुत्थितो संपरितासको 'विकिंच चूर्णिः कोह'ति छोहि, एवं एगग्गहे ग्रहणं माणमायालोभाण, जा सव्वं चरित्तमोहणिज दसगमोहणिजं च, मोहणिजे विसुद्धे अत्थतो ॥१४७ सेसा कम्मप्पगडीओ विसोहियाओ भवंति, अविकंपमाण' मंदर इव बातवेगेण तहा, मिच्छादरिसणवातयेगेण सम्मदरिसणाओ अविकंपमाणो, बिसयकसायपातेहि चरिनाओ, दक्वं चिरं अप्पमाओ काउं, तं च ण चिरं, कहं , इमं निरुद्धाइयं' ''ति | माणुस्सगं, णिरुद्धं णाम परिसमयाओ उद्धं न जीविजति, 'सम्म पेहाप' सपेहाए, किं सम्म पेक्वति ?, जइ ताव नेरइयस्स जंतुणो, अहवा चरिमसरीरस्स ण पृणो आउगं भवतीति, तंपि समए समए णिअरमाणेहिं निरुद्धमितिकाउं केचिरं एतं तवचरणदुवं भविस्सति ?, अहवा सबभासवनिरोहो निरुद्धं काउं २, अहबा संजयाणं इमेण निरुद्रेण आउएण, जं भणियं परिमितेण, उपचित एतं 'छक्वं च जाण' दुक्समिति कम्म एतं जाणीहि, अथवा 'आगमिस्सं'ति इमाश्री भवाओ गरगादिसु उववभस्म आगमिस्सं. अहवा इह परत्थ य आगमिस्स, तं पंचविहं दुक्खं सोइंदियस्स० ते, तस्स फासो सम्वत्थतिकाउं भण्णति 'पुढो फासाई च फासे' पृथु बित्थारे अणेगप्पगाराई फासाई फुसंति तंजहा इत्थच्छिआदि, अहवा सीया उसिणा य फासा रोगफासा वा, अहवा पिहप्पिह इट्ठा अणिट्ठा य च सद्दा, इंदियाणुबातेण सदातिविसए अणिरुद्धअस्सया फासेंति, जं भणितं वेदेति, अहवा दुक्खं जाणिना, अहवाऽऽगमेस्सं पुढो फासाई फासेंति पिहप्पिहं बावीसं परीसहे फासेहि-अधियासेहि, एवं ते दुक्खं आगमिस्सं ण भविस्मति, काओ लंबणाओ पुढो कासाई फासे ?-'लोयं च पास विफंदमाणं' लोगो सम्बो जीवलोगो मणु PEDIA दीप अनुक्रम [१४७१४९] ॥१४७॥ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [151]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy