SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [२२७...], [वृत्ति-अनुसार सूत्रांक १२६-१२९] प्रत वृत्यंक [१२६१२९] श्रीआचा | सम्मईसणं, कयरं ?, कारगं, 'अस्सि चेतं पवुचति' अस्मिन् आरुहते पश्यणे साधु आदितो वा युवती पवुश्चति, ते इयं तसे । रोचक रांग सूत्र अस्थेसु सद्धाणलक्खणं रोयगसम्मईसणं, तरपुवगं च कारगमम्मईसणं 'तं आतिइतु ण णिहे' ण छातए, जहारोपितपडण्णा. I सम्पत्यादि चूर्णिः | न णिक्खिवे, णिक्खेवणं छट्टणं जहा तच्चनियाणं आयरियसमीवे सिक्खावयाणि खिवित्ता उप्पबजेति पुणो आगतो गिण्हह, तहा| ११३५॥ यण णिक्खीवे, जावजीचं अणुपालए, 'जाणिनु धम्म' जहाबत्थितं तहेव सुतधम्म चरित्तधम्मं च ण णिक्खिवेइति वकृति, 'दिद्वेहि णिबेदं गच्छि जा' इट्ठाणिहरूवविसया, सद्देहिं सुचेहि गंधेहिं अग्घातेहिं रसेहिं अस्सातितेहिं फासेहिं पुढेहिं णिव्वेदो सो घेव, सुम्भिसदा पोग्गला दुम्भिसदाए परिणमंति, अतो तेसु को रागो दोसो वा १, एवं सेसविसएहिवि, जं लोगो एसति सालोगेसणा, PA भणितं च लोगेवि-'शिश्नोदरकृते पार्थ!, पृथिवि जेतुमिच्छति' 'जस्स पत्थि इमा णाति' जस्स साहुस्स गाणं णाती, IA जं भणितं तं अन्नतरइंदियरागदोसोवयोगो जस्सिमा णत्थि अन्ना केणप्पगारेण रागदोसणाती भविस्सति ?, अहवा सब्वे पाणा | ण हतब्वा जाव ण उद्दवेयव्या, जस्म वा जाती पत्थि तस्सण्या आरंभपरिग्गहपविचेसु पार्सडेसु णाती कतो सिता ?, जीवाजीवाति | पदत्थे ण याणति सो कि अण्णं जाणिस्सतीति, कतरा सा पाती ?-'ज दिह सुतं' केवलदरिसणेण दिट्ठ, सुतं दुवालसंगं गणि- 1 पिडगं तं, आयरियाओ सुतमेतं णाम जह मम दुक्खमसातं तहा अण्णेसि मतं, विविहं विसिट्ठ या गाणं विण्णाणं, परतो सुणित्ता | सयं वा चिन्तिता एवं विष्णाणं 'जह मम ण पियं दुकवं जाणिय एमेव' अहवा जसणस्थि इमा णाती अण्णा तस्स कुतो सिया, लोए परिकहिजइ सदिति पथक्वं सदेवमणुयासुराए परिसाए मझयारे तं चेव गणहरातिएहिं परिकहिजइ, तंजहा-सब्वे पाणा ण हतब्बा, जे पुण हणंति जाव उद्दवति ते 'समेमाणा पलेमाणा' समेमाणा माणुस्सेण, पलेमाणा तेणेव, अहवा सद्दाइएहि ॥१३५।। दीप अनुक्रम [१३९ १४२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [139]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy