SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [२२७...], [वृत्ति-अनुसार सूत्रांक १२६-१२९] श्रीआचा- रांग सूत्र चूर्णिः ॥१३॥ प्रत वृत्यक [१२६१२९] बा, कप्पदप्पादीहि सज्झ अभियोगो, आणापरिग्गहो ममीकारो, तंजहा-मम दासो मम मियो एवमादि, आणापरिग्गहाणं विसेसो, | हननामिअपरिग्गहितोवि आणप्पति, परिग्गहो सामिकरणमेव, ण परितावेयव्योति अहणतोऽवि अंगुलिमयिमादीहिं परितावेति, मणपरिता योगादि वणा वा, उद्दवणा मारणं, एतं सतं न करेति अण्णेहि ण कारवेति कीरतं न समणुजाणति जाब रायिभोयणंति, एस धम्मे सुद्धे सुद्धो । णाम णिम्मलो भवति, जे अण्यो तु केसिंचि सत्ताणं दयं करेंति वहा धीयारच(ब)धुए गोणीपोयं परिहरंति छगलादि मारेंति, एवं असुद्धे, अतं तु रागादिरहितत्ता सब्बं अविसेसं अहिंसाओ य सुद्धो, णितिया पंचसु महाविदेहेसु णिचावत्थितत्ता णितियो सम्मत्तो भवति सासतो, णितिउत्ति वा सासतोति वा एगट्ठा, अहवा णिचं सासतो, णिचं भवित्ता अणुभवति, भवियचा बा अभवियत्तावि णिचं भवति जहा घडअभावो, अतं तु निश्चकालवत्थायित्ता णिचो सासयो य 'समिच छलीवनिकायलोग' समिच्चत्ति वा जाणित्तु वा एगट्ठा, खितं-आगासं खितं जाणतीति खेचप्णो, तं तु आहारभूतं दबकालभावाणं, अमुर्त च पञ्चति, अमुत्ताणि खित्तं च जाणतो पाएण दवादीणि जाणइ, जो वा संसारियाणि दुक्खाणि जाणति सो खेत्तण्यो, पंडितोवा, मिसं साधु आदितो वेदितो पवेदितो, उडितो उडिया संजता, उद्वियाणं कहं पवेदिजति?, नणु मज्झिमयाणं पाससामितित्थगरसंतगाणं, अहवा उढिएसु अणिसणेसु, अणुट्ठिएमु णिसण्णेसु, एकारसण्हं गणहराणं अणुत्थियाणं चेव पवेदितं, उबढिता णाम जे धम्मसुस्सा, केति धम्मुट्ठाणेण उद्दुिताबिण उबटुंति जहा पत्तेयबुद्धा, अणुवट्ठिए कहिजति जहा ईदणागस्स, उवरयदंडेसुवा, न रतो उवरतो सन्वदंडेहिं अणुवरता असंजता, तेसिपि पवेदिजति, किह दंडेहिं उपरति करिज ?, पंचधा दंडगा, दव्यभवसंयोगरएसु वा, असंजोगरपसु वा, संजोगरतो गिद्दत्थो, असंजोगो संजमो तहिं रता'तवं चेत' तद् द्रब्धं सद्भूतं एतं, जं भणितं सव्वे पाणा ण इंतव्वा, एतं वा) ॥१३४॥ दीप अनुक्रम [१३९१४२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [138]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy