SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [३], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक ११५-१२०] अप्रमाद श्रीआचारांग सूत्र चूर्णिः ॥१२॥ प्रत वृत्यंक [११५१२०] चारितं अणण्णपरमं नाणं 'णो पमायए कयायिवित्ति दियावि राओऽवि, अहवा अणण्यपरमे णाणी ण पमायए सव्वावस्स- | एसु, अप्पमायविही 'आतगुत्ते सता' इंदिरहि आयोवयारं काउं भण्णइ-आतगुत्ते सया-णिचं, वीरो भणितो 'जातामाताएहि जेण संजमजत्ता भवति तम्मचेण सरीरं जावए, अतिणि द्वेण अतिप्पमाणेण वा आहारेणं नो इंदियगुती भवति, भणियंच"अतिणि ण चलिअंति" 'जावए' इति ण एगंतेण दुक्खेण धम्मो भवति, ण वा तस्स अकरणेणंति, तं तु णियतमणियतं वा, | सरीरधारणथं तं कुञा आहारं जेण जप्पं भवति, "आहाराद्यर्थ कर्म कुर्यादनिन्य, कुर्यादाहारं तु प्राणसंधारणार्थम् । प्राणाः संधास्तिचजिज्ञासनाथ, तवं जिज्ञासां येन दुःखाद्विमुच्चे ॥१॥" कहं आतगुत्ते? 'विरागं स्वेहिं गच्छेज्जा' विरम(ज)णं विरागो, रूवं अतीव अक्खिवति तो नग्गहां, अहवा विरुवस्स सदातिविसएसु रूपं विणिंदति, जहा पुप्फसालसुयस्स, महा पाधण्णे, इह |पाधण्णे घेप्पड़, जागि रूवाणि तागि महंताणि दिव्याणि मज्झिमाणि मणुलाणं खुड्डाणि तिरिक्खजोणियाणं, अहवा आदिअंतग्गहणेण मज्झम्गहणं, एकेकं तिविहं, तत्थ मणुस्माणि जाणि उक्कोसाणि ताणि मतागि, काणखुजाकोढियादि खुट्टाणि, सेमाणि मज्झाणि, एवं दिनाणि तिरियाणिवि, ति विहाणिवि बुद्धि अविक्खाई, एवं से सविसरहिआयोअं, भदंतनागज्जुण्णिया बिसयपंचगंमिवि नियंतिय भावतोमुच जाणित्तासे ण लिप्पति दोसुवि'किं आलंबणं?'आगसिंगति' तेसिं चउहिवि गईहिं| पंचविड़ा गई गई, एमु एकेकीए गईए चनारि त दुक्खाणि य भाणियवाणि चउगइसमासेण, पंचमगइमुहं च, सो एवं संसारगतिदुक्खभीतो मोक्खगतिसुहगवे सी रूवातिमु विमयसु 'दोहि वि अंतेहिं अदिस्समागे दुण्णि रागो दोसो य, तासु यो वट्टति || | सो दिस्पति, तंजद्दा-रनो दुट्ठो बा, सो एवं रागदोसेहि अवट्टमाणो चउग्गइए संपारे 'से ण छिति' तत्थ हन्थपादकन्ननामा दीप अनुक्रम [१२५ १३३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [124]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy