SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [११५ १२०] दीप अनुक्रम [१२५ १३३] श्रीजाचा रोग सूत्र चूर्णिः ॥ १२१ ॥ “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि :) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [३], निर्युक्तिः [२१४...], [वृत्ति अनुसार सूत्रांक ११५-१२०] सिरातिच्छेदो भेदो कंटगसूची सलग्गातिएहिं गिहाविएहिं ण उज्झति कडगअग्गिणा वा एवमादि, ण हम्मेति कसादिएहिं भणियं च - " यस्य हस्तौ च पादौ च, जिह्वाग्रं च सुसंयतम् । इंद्रियाणि च गुप्तानि, राजा तस्य करोति किम् ||१||" 'कंचणं' ति केणइ कयावि, 'सब्बलोगो'त्ति खेचं भणितं भणियं च "स णो बहूणि इत्थछेयणाणि जात्र पियविपयोगे पारिस्सड, निव्वाणे य असरीरतं लभित्ता से ण छिअति" इति एवं पडुप्पण्णेसु सद्दातिसु विसएस दोडिंब अंतेहिं अदिस्समाणे, पडुप्पण्णेसु बिसएसु गुणो भणितो, अतिकंतेसु स्वादिसु बिसएस निरोहो कायव्योति भण्णइ 'अवरेण पुढं ण सरंनि एगें' गत्थि एयस्म परंति | अपरो, को सो ?, संजमो तबो वा, तेण अपरेण संजमेण तवसा वा गच्छित्ता ण पुत्रविसयसरणं करेति, मणियं च "णो पुन्त्ररतपृथ्वकीलियाई सरेजा" जहा सुहसंजोगो तवासी, तं अणि विसयसंपयोगंपि ण सरति, जं भणितं उब्धिजति णो णाम, रागदोसविरहिए, एवं अभागएसुचि दिव्यमाणुस्स विसयसंपओगे नाभिलसक्ति, जहा पुत्रभवे वासुदेववं भदत्ता, दुक्खाणि विसमचत्रगगन्भवासादि तेसिं हेतुं न सरति, जं भणितं तेसु न विरजति, अहवावि सो पुच्छति 'अवरेण पुढं' अबराओ जम्माओ पृथ्वजम्मणं ण सरति, परे कुतित्थिया किमतीतं । केवतिओ से कालो अतीतो ? केवइओ अगागतो? केवइयाणि मरीराणि वा अतीताणि? केवइयाई वा अणागताई ?, भष्णति-किं एत्थ चिसं अति असन्वष्णू ण याणति, लोगुत्तरा भासंति- 'एगे इह माणवा तु' एगे णाम ण सव्वे, केवलियो, जे एगे केवलनाणे ठिता रागदोसमुक्का वा एगे, किं भासंति ?, 'जमस्तीतं' अणातिनिहणत्ता जीवस्स जावइओ कालो अतीतो तावतियो आगमेस्सोवि, तहा सरीराणि जम्माणि दुक्खं संपयोगो अभव्याणं भव्वाण केसिंचि, केह पति- 'किह से अतीनं किह आगमिस्संण सरंति-ण याणंति अपणोऽवि, किन्नु अण्णेसिं १, एगे कुतिरिथया किमिति मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : [125] छिदायभावः ॥१२१॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy