SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१०५ ११०] दीप अनुक्रम [१०७ ११४] श्रीआचा रोग सूत्र चूर्णिः 112001 "आचार" - अंगसूत्र - १ (निर्युक्तिः + चूर्णिः) श्रुतस्कंध [१], अध्ययन [३] उद्देशक [१], निर्युक्तिः [१९८-२१४], [वृत्ति अनुसार सूत्रांक १०५-११०] तं मावसोतं संगो, तं अभिजाणति, जाणित्ता न करेति, अहवा अमुणितं अरिजुनं आवट्टसोतसंगति बट्टति, तं अभिमुदं जाणति, जाणिता वायरति, सो एवं सुतजागराणं गुणदोसे जाणओ 'सीओ सिणचापी' सीतउण्हा पुण्यमणिता, चाएति साहति सकेह वासेहि तुट्टाएति वा धाडेति वा एगट्ठा, 'णिग्गंधी' बजान्तरेण गंथेण निम्गंथो, 'अरतिरतिसहे' रति असंजमे अरति संजमे ते दोवि सहेति 'फरूसयं न वेदेति' फरुसं नाम हविरहितं जं तस्स बंधवहघातादि परिस्सहा उप्पति तेहिं न सुम्भइ इति पुढविव्व सध्वसहो अहवा फरुसिय-संजमो, ण हि फरुसत्ता संजमे तबसि वा कम्पाणि लग्गंति अतो संजमं तवं वा फारुसर्य पण वेदेति, जहा भारवाहो अभिक्खणं भारवहणेण जितकरण तेण य गुरुयमवि भारं ण वेदयति, ण वा तस्स भारस्स उब्विययति, सो एवं फारुसयं अवेदंतो 'जागर वेरोवरते' जागराहि धम्मजागरियाए निद्दा जागरेण य, अभिमाणसमुत्थो अमरिसो वेरं, सब्जीवेहिं वेराओ उवरओ वेरोबरओ, अहवा वेरं कम्मं तं हिंसातितो भवति, कारणे कज्जुधाराओ, हिंसातीतो उबरतो, 'वीरे' भणितो, वैरश्वरमा किं भवति ?, भण्णति- 'एवं दुक्खा पमोक्खसि एवमत्रधारणे वेराओ इह परत्थ य दुक्खं भवति, उबरतो तु स कम्माओ संसाराओ य भिसं विविधप्रकारेहिं वा मुच्चति सुखदोसाओ, 'जरामच्वसोवणीए' णरो जिज्जति जेण सा जरा, मरणं मच्चू जराए मच्चुणा य सब्बओ गतो परिगतो, ण तं किंचिद्वाणं जत्थ ण जिजति ण मरति वा, अतो जरामच्चुवसोवणीए, देवलोगे ण होजा ?, तत्थचि अंतकाले ण तहा घितिमादीणि भवंति चयणकाले सव्यस्स जायति 'माल्यग्लानिः कल्पवृक्षप्रकम्पो०' जतो एवं ततो एवं, तेण सव्वं जरामरणपरिगतं जगं, 'सततं' निचं नाणावरणदरिसणावरणोदयेण भावसुतो मूढो, कम्मक्खयकारणं धम्मं नाभिजाणति, एतेण भावसुतदोसेणं 'पासिय आतुरे मो पाणे' सो भावजागरो तेहिं मात्रसुत मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [111] शीतोष्णसहनाद 1120011
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy