SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१०५ ११०] दीप अनुक्रम [१०७ ११४] श्रीआचारांग सूत्रचूर्णिः ॥१०८॥ “आचार” - अंगसूत्र- १ (निर्युक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३] उद्देशक [१], निर्युक्तिः [१९८-२१४], [वृत्ति अनुसार सूत्रांक १०५-११०] जणितेहिं सारीरमाणसेहिं दुक्खेदिं आतुरीभूतो अवत्थं तुरति आतुरो, मो इति पदं वकरणे, पायोति वा, ते तम्भया अप्पमत्तो णिञ्चजागरो परिव्रजति, सव्वतो संसाराओ वयति परिव्रजति 'मंता एवं मतिमं' मतिमं पासयंतो गच्चा एवं जं दुक्खं पासिय आतुरमो, अहवा सुत्तदोसा जागरगुणा एतं मंता, मती अस्त अत्थीति मतिमं 'पासहि'ति पेक्खाहि, पासित्ता मा सुयाहि, अहवा | जो एवं मंता भवति तं मंतिमंति पेच्छाहि-जाणाहि य, 'मंता एवं सहितंति पास' सहितो नागादीहिं आयहितो व सहितो, मतिमां किं पश्यति १, भण्णति- 'आरंभयं दुक्खमिति' आरंभो णाम असंजमो आरंभयं 'दुक्ख' मिति कम्मं 'इद' मिति जं एवं पचक्खमिव दीसति हीणमज्झिमउत्तमविसेसेहिं 'णचा' जाणिता, तेण निग़रंभो धम्मजागरियं जागराहि, जो पुण विसयकसायावादितचेता भावकसायी सो 'मायीपमादी पुनरेति' मायी पमायी य मातीप्पमाति, अहवा मायी नियमा पमादी, एवं कोही वि माणीवि मायीवि लोभीवि, जेण एगंतेण 'उवेहमाणो सररूवेसु' उबेहणा अणाउरो, ण इट्टाणिड्डेहिं विसएहिं रागदोसे करेति, अव्वाचारउवेहाए उबेहति सब्बविसए 'अज्जू' उज्जू जिइंदिओ संजतो भवति, अण्णहा असंजतो, कसायाविद्धस्स किं संजततं १, किं णिमित्तं अजवं भाविजति १, भण्णति-जन्ममरणभया, अत एव भण्यति 'माराभिसंकी' मरणं मच्चू, खणे खणि मारयतीति मारो आवीचियमारणेण ततो मारणा भिसं मुञ्चति, जं भणितं ण पुणो जायति मरति वा, पढिजति य-मारावसकी' सो मुणी धम्मजागरियाए जागरमाणो मारावसकी मरणं मच्चू वा मारो, जं भणितं पाणाइवातो, ततो अवसकृति, कम्मसमारंभाओ वा अवसकति, कहं मारावसकी भवति १, भण्णति- 'अप्पमत्तो कामेहिं' पण प्रमत्तो अपमत्तो, जं भणितं अवहितो, इच्छाकामा मयकामा वा मा मे छलेहित्ति 'उचरतो पावेहिं कम्मेहिं ति दिअवास्स अकुलाओ उवरमणं उपरमो, तहा पाचकम्माणि मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : [112] मतिम वादि ॥१०८॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy