SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [९६ १०४५ दीप अनुक्रम [९८ १०८] श्री आचा रांग सूत्रचूणिः ॥ ९९ ॥ “आचार” - अंगसूत्र - १ (निर्युक्ति: + चूर्णि :) श्रुतस्कंध [१], अध्ययन [२] उद्देशक [६], निर्युक्तिः [१९७...], [वृत्ति अनुसार सूत्रांक ९६-१०४] पिओ पसंसिते, अण्णेऽचि अपसत्थसंगामवीरा ण ते पसंसिता, भावचीरो पसंसितो, जो किं करेति ?, भण्णति-"जे बने पडिमोयए' जे इति अणुदिट्ठस्स गहणं, अट्ठप्रकारेण कम्मेण बद्धे संते पडिमोएड आयप्पओगेण बद्धे सम्मं उपदेसंतो, कारणे कज्जुबयारे संपयं पडिमोएति, जं भणितं पडिमोयावेति, तित्थगरी जो य कयत्थो उत्तमो, गगहराति वा थेरा उभयतारा इति, एवं से जहामणितकहणाविधिजुत्ता 'उ अहे तिरियं' पण्णवगदिसा पहुच उद्धं वा आहे वा तिरियं वा चउसुचि दिसामु 'से सनो' स इति पुत्रभणितो कहगो, सब्बओ उई अहे तिरियं दिसासु, ण तस्स कम्मासची कठोयिवि भवति, 'सवपरिण्णाचारि'ति सव्वकालं सभासद आतपदेसेहिं परिण्णा दुविधा जागगापरिष्णा पञ्चकखाण परिण्णा य, जाणणापरिण्णा दुविधा-केवलिया छाउमस्थिया य, छाउमत्थिगी चउब्विा, केवलिंगी एगविद्या, पथक्खाणपरिण्णा दुविधा - मूलगुणपञ्चकखाणपरिण्णा उत्तरगुणपञ्चक्वाणपरिष्णाय इति, एवं सध्यपरिष्णं सध्यओ परिजाणित्ता चरति सवतो सच्चपरिण्णचारी, जं भणितं जाणित्ता असंजमजोगे ण करेति, अथवा अविहिकहणादोसे विहिकडणागुणे य सन्चओ सन्त्रपरिण्णचारी, णचा अविधिकडणं पञ्चकखाइत्ता चरतीति सथ्यपरिष्णचारी, सो एवं 'ण लिप्यति' ण पडिसेहे, लिप्पतित्ति जुञ्जति, छणणं हिंसा छणणस्स पदं छणणपदं, जं भणितं - हिंसापदं, बिहीए कहतो ण छणेण लिप्यति, तं णो अकुस्सेज वा उसेजेस वा उपहसेज वा नो वत्थादि अवहरि वा सो एवं विहीए कहतो नागदंसणचरितवविणयेहिं ण छलिजति, तथा तारिसं धम्मं न कहेति जेण पाणभूयाणं छगणा होजा, जहा अनउत्थिया एगंतेण उद्देसियामिहाणं पसंसंति विहाराति कारेंति एवमादी, वीरो पुत्रभणितो, किं एत्तियं वीरलक्खणं जो ण लिप्पति छणणपण, उदाइ अपि ?, भष्णति 'से मेहावी' मेहया धावतीति मेधावी, सो बुद्धिमां, जो 'अणुग्धामणस्स' अगति जेणं मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [103] बद्धमोचनादि ।। ९९ ।।
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy