SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५६ बृहद्गच्छीय लेख समुच्चय किल कामधेनु सदृशी कीर्ति स्रवंती पयः स्वच्छंदं सचराचरेपि भुवने शत्रूस्तृणीकुर्वती । धर्मं वत्समिव स्वकीय मनघं वृद्धिं नयंती मुदा कस्यानंदकरी बभूव न भुवोभीष्टं समातन्वती ॥ २३ ॥ श्री योजकी भूपतिरस्य बंधुर्विवेक सौध प्रबल प्रतापः। श्वेतात पत्रेण विराजमानः शक्त्याणहिल्लाख्य पुरेपि रेमे ॥ २४ ॥ त्यक्त्वा सौघमुदार केलि विपिनं क्रीडाचले दीर्घिकां पल्यंका श्रयणं करेणुषु मुदां स्थानं समंतादपि । यस्यारि क्षितिपाल वाल ललना: शैले वने निर्झरे स्थूल ग्रावशिरस्सु संस्मृति भगुः पूर्वोपभुक्तश्रियां ॥ २५ ॥ श्री आशा राज नामा समजनि वसुधा नायक स्तस्य बंधुः साहाय्यं मालवानां भुवि यदसि कृतं वीक्ष्य सिद्धाधिराजः। तुष्टो धत्ते स्म कुंभं कनक मय महो यस्य गुप्यद्गुरु स्य तं हर्तुं नैव शक्तः कलुषित हृदय: शेष भूपाल वाग्मि: ॥ २६ ॥ उदय गिरि शिर: स्यं किं सहस्त्रांशु बिंबं वितत विशदं कीर्तेर्मूर्ध्नि किनु प्रतापः । उपरि सुभग ताया उद्गता मंजरी किं कनक कलश आभाद्यस्य गुप्यद्गुरु स्थः ॥ २७ ॥ कनक रुचि शरीरः शैलसाराभिरामः फणि पति मयनीयस्थावतारः स विष्णोः । सलिल निधि सुताया मंदिरे स्कंध देशे दधदवनि मुदारामग्रिमः पुण्य मूर्तिः ॥ २८ ॥ सत्रागार तड़ाग-कानन-हरप्रासाद-वापी-प्रपा-कूपादीनि विनिर्ममे द्विज जनानंदी क्षमा मण्डले । धर्मस्थान शतानि यः किल बुध श्रेणीषु कल्पद्रुमः कस्तेस्यंदु तुषार शैल धवलं स्तोतुं यश: कोविदः ॥ २९ ॥ श्वेतान्येव यशांसि तुंगतुरग स्तोमः सितः सुध्रुवां चंचन्मौक्तिकभूषणानि धवलान्युच्चैः समग्राण्यपि। प्रेमालाप भवं स्मितं च विशदं शुभ्राणि वस्त्रोकसां वृंदानीति नृपस्य यस्य पृतना कैलास-लक्ष्मी श्रिता ।। ३० ॥ प्रशस्तिरियं बृहद्गच्छीय-श्री जयमंगलाचार्य-कृतिः ॥ भिषग्विजयपाल-पुत्र-नाम्व सिंहेन लिखिता । सूत्र जिसपाल-पुत्र-जिसरविणोत्कीर्णा ॥ ____ॐ ॥ जटा मूले गंगा प्रबल लहरी पूरकुहना समुन्मील च्छत्र प्रकर इव नमेषु नृपतां । प्रदातुं श्री शंभुः सकल भुवनाधीश्वर तया तया वा देयाद्वः शुभ मिह सुगंधाद्रि मुकुटः ॥ ३१ ॥ आशा राज क्षितिप तनयः श्री मदाल्हादनाह्वो जज्ञे भूभृद्भुवन विदित श्चाहमानस्य वंशे। श्रीनद्ले शिव भवन कृद्धर्म सर्वस्व वेत्ता यत्साहाय्यं प्रति पद महो गूजरेश श्चकांक्ष ॥ ३२ ॥ चंचत्केतक चम्पक प्रविलसत्ताली तमाला गुरु स्फूज च्चन्दन नालिकेर कदली द्राक्षाम्र कने गिरौ । सौराष्ट्रे कुटिलोग्र कण्टक भिदात्युद्दाम कीर्तेस्तदा यस्या भूदभिमान आसुर तया सेनाचराणां रवः ॥ ३३ ॥ श्री मांस्तस्यांगज इह नृपः केल्हणो दक्षिणा शाधीशोदचद्भिलिम नृपते नि हृत्सैन्य सिंधुः । निर्भिद्योच्चैः प्रबल कलितं य स्तुरुष्कं व्यधत्त श्री सोमेशास्पद मुकुट वत्तोरणं कांचनस्य ।। ३४ ।। धातास्य प्रबल
SR No.006200
Book TitleBruhadgacchiya Lekh Samucchay
Original Sutra AuthorN/A
AuthorShivprasad
PublisherOmkarsuri Gyanmandir
Publication Year2013
Total Pages82
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy