SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ फलति स्म । इति सर्वैरेव भगवत आदीवरजिनेश्वरस्य सेवायां यतितव्यम् । यतो हि प्रभुसेवा भक्तेभ्यः किङ्किं न प्रयच्छति ? अपि तु सांसारिकमतुलधनपुत्रादिसौख्यं पारलौकिकं स्वराज्यसुखमप्यनन्तकालिकमक्षयं प्रसूते । सूक्तमुक्तावली २ - गुरुतत्त्वविषयेस्वपर समय जाने धर्मवाणी वखाणे, परमगुरु कह्याथी तत्त्व निःशंक माने । भविककज विकाशे भानु ज्युं तेज भासे, इहज गुरु भजो जे शुद्धमार्ग प्रकाशे ॥५॥ भो भव्या ! निजाऽन्यसिद्धान्ततत्त्वज्ञस्य धर्मोपदेशकस्य यस्य सद्गुरोरुपदेशाज्जना ये तत्त्वं निःशङ्कं मन्यन्ते । भविकहृत्कजविकासने भानुसमतेजसा भासमानः शुभ्रमार्गप्रवर्तकः प्रकाशकश्च स गुरुः भवद्भिः पूज्यताम् ||५|| सुगुरु वचन संगे निस्तरे जीव रंगे, निरमल जल थाए जेम गंगा प्रसंगे । सुणिय सुगुरु केशी वाणी रायप्रदेशी, लहि सुरभव वासी जे थसे मोक्षवासी F किञ्च यथा कलुषितमपि जलं गङ्गोदकसंसर्गात्पवित्रं भवति । तथैव सद्गुरूपदेशात् प्राणिनः शुद्धाशयाः सन्तो भवाब्धि तरन्ति 1. हृदयकमल 6
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy